ऋग्वेद - मण्डल 6/ सूक्त 54/ मन्त्र 1
सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति। य ए॒वेदमिति॒ ब्रव॑त् ॥१॥
स्वर सहित पद पाठसम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति । यः । ए॒व । इ॒दम् इति॑ । ब्रव॑त् ॥
स्वर रहित मन्त्र
सं पूषन्विदुषा नय यो अञ्जसानुशासति। य एवेदमिति ब्रवत् ॥१॥
स्वर रहित पद पाठसम्। पूषन्। विदुषा। नय। यः। अञ्जसा। अनुऽशासति। यः। एव। इदम् इति। ब्रवत् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 54; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 19; मन्त्र » 1
अष्टक » 4; अध्याय » 8; वर्ग » 19; मन्त्र » 1
विषय - पूषा विद्वान् आचार्य ।
भावार्थ -
हे (पूषन् ) प्रजा के पोषक ! (यः ) जो विद्वान् ( इदम् एव ) यह ऐसा ही है इस प्रकार यथार्थ रूप से (ब्रवत् ) उपदेश करता है और जो ( अञ्जसा ) तत्व ज्ञान प्रकाश से ( अनु शासति ) अनुशासन अर्थात् सत्योपदेश करता है, तू उस (विदुषा) विद्वान् द्वारा हमें ( सं नय ) उत्तम मार्ग पर ले चल ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ पूषा देवता ॥ छन्दः - १, २, ४, ६, ७, ८, ९ गायत्री । ३, १० निचृद्गायत्री । ५ विराङ्गायत्री ।। षड्ज: स्वरः ।।
इस भाष्य को एडिट करें