Loading...
ऋग्वेद मण्डल - 6 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 54/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - पूषा छन्दः - गायत्री स्वरः - षड्जः

    सं पू॑षन्वि॒दुषा॑ नय॒ यो अञ्ज॑सानु॒शास॑ति। य ए॒वेदमिति॒ ब्रव॑त् ॥१॥

    स्वर सहित पद पाठ

    सम् । पू॒ष॒न् । वि॒दुषा॑ । न॒य॒ । यः । अञ्ज॑सा । अ॒नु॒ऽशास॑ति । यः । ए॒व । इ॒दम् इति॑ । ब्रव॑त् ॥


    स्वर रहित मन्त्र

    सं पूषन्विदुषा नय यो अञ्जसानुशासति। य एवेदमिति ब्रवत् ॥१॥

    स्वर रहित पद पाठ

    सम्। पूषन्। विदुषा। नय। यः। अञ्जसा। अनुऽशासति। यः। एव। इदम् इति। ब्रवत् ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 54; मन्त्र » 1
    अष्टक » 4; अध्याय » 8; वर्ग » 19; मन्त्र » 1

    भावार्थ -
    हे (पूषन् ) प्रजा के पोषक ! (यः ) जो विद्वान् ( इदम् एव ) यह ऐसा ही है इस प्रकार यथार्थ रूप से (ब्रवत् ) उपदेश करता है और जो ( अञ्जसा ) तत्व ज्ञान प्रकाश से ( अनु शासति ) अनुशासन अर्थात् सत्योपदेश करता है, तू उस (विदुषा) विद्वान् द्वारा हमें ( सं नय ) उत्तम मार्ग पर ले चल ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ पूषा देवता ॥ छन्दः - १, २, ४, ६, ७, ८, ९ गायत्री । ३, १० निचृद्गायत्री । ५ विराङ्गायत्री ।। षड्ज: स्वरः ।।

    इस भाष्य को एडिट करें
    Top