ऋग्वेद - मण्डल 6/ सूक्त 54/ मन्त्र 2
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति। इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥२॥
स्वर सहित पद पाठसम् । ऊँ॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति । इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥
स्वर रहित मन्त्र
समु पूष्णा गमेमहि यो गृहाँ अभिशासति। इम एवेति च ब्रवत् ॥२॥
स्वर रहित पद पाठसम्। ऊँ इति। पूष्णा। गमेमहि। यः। गृहान्। अभिऽशासति। इमे। एव। इति। च। ब्रवत् ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 54; मन्त्र » 2
अष्टक » 4; अध्याय » 8; वर्ग » 19; मन्त्र » 2
अष्टक » 4; अध्याय » 8; वर्ग » 19; मन्त्र » 2
विषय - उसका सत्संग ।
भावार्थ -
( यः ) जो ( गृहान् ) गृहस्थ स्त्री पुरुषों को ( अभि शासति ) साक्षात् उपदेश करता है और ( ब्रवत् च ) बतलाता है कि( इमे एव इति ) ये ही ठीक २ पदार्थ इस २ प्रकार से ग्रहण करने योग्य हैं ऐसे ( पूष्णा ) पोषक पालक के साथ ( सं गमेमहि ) हम सत्संग किया करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ पूषा देवता ॥ छन्दः - १, २, ४, ६, ७, ८, ९ गायत्री । ३, १० निचृद्गायत्री । ५ विराङ्गायत्री ।। षड्ज: स्वरः ।।
इस भाष्य को एडिट करें