Loading...
ऋग्वेद मण्डल - 6 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 54/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - पूषा छन्दः - गायत्री स्वरः - षड्जः

    समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति। इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥२॥

    स्वर सहित पद पाठ

    सम् । ऊँ॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति । इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥


    स्वर रहित मन्त्र

    समु पूष्णा गमेमहि यो गृहाँ अभिशासति। इम एवेति च ब्रवत् ॥२॥

    स्वर रहित पद पाठ

    सम्। ऊँ इति। पूष्णा। गमेमहि। यः। गृहान्। अभिऽशासति। इमे। एव। इति। च। ब्रवत् ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 54; मन्त्र » 2
    अष्टक » 4; अध्याय » 8; वर्ग » 19; मन्त्र » 2

    भावार्थ -
    ( यः ) जो ( गृहान् ) गृहस्थ स्त्री पुरुषों को ( अभि शासति ) साक्षात् उपदेश करता है और ( ब्रवत् च ) बतलाता है कि( इमे एव इति ) ये ही ठीक २ पदार्थ इस २ प्रकार से ग्रहण करने योग्य हैं ऐसे ( पूष्णा ) पोषक पालक के साथ ( सं गमेमहि ) हम सत्संग किया करें ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ पूषा देवता ॥ छन्दः - १, २, ४, ६, ७, ८, ९ गायत्री । ३, १० निचृद्गायत्री । ५ विराङ्गायत्री ।। षड्ज: स्वरः ।।

    इस भाष्य को एडिट करें
    Top