ऋग्वेद - मण्डल 6/ सूक्त 59/ मन्त्र 10
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्राग्नी
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
इन्द्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता। विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥१०॥
स्वर सहित पद पाठइन्द्रा॑ग्नी॒ इति॑ । उ॒क्थ॒ऽवा॒ह॒सा॒ । स्तोमे॑भिः । ह॒व॒न॒ऽश्रु॒ता॒ । विश्वा॑भिः । गीः॒ऽभिः । आ । ग॒त॒म् । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
स्वर रहित मन्त्र
इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता। विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ॥१०॥
स्वर रहित पद पाठइन्द्राग्नी इति। उक्थऽवाहसा। स्तोमेभिः। हवनऽश्रुता। विश्वाभिः। गीःऽभिः। आ। गतम्। अस्य। सोमस्य। पीतये ॥१०॥
ऋग्वेद - मण्डल » 6; सूक्त » 59; मन्त्र » 10
अष्टक » 4; अध्याय » 8; वर्ग » 26; मन्त्र » 5
अष्टक » 4; अध्याय » 8; वर्ग » 26; मन्त्र » 5
विषय - missing
भावार्थ -
हे ( उक्थ-वाहसा ) उत्तम वचन को धारण करने वाले ! ( स्तोमेभिः ) स्तुतियोग्य वचनों और वेदमन्त्र के सूक्तों से ( हवनश्रुता ) दानयोग्य ज्ञान को श्रवण करने हारे ! ( इन्द्राग्नी ) ऐश्वर्यवान् और तेजस्वी पुरुषो ! आप दोनों ( अस्य सोमस्य पीतये ) इस उत्पन्न हुए पुत्रादि सन्तान के पालने के लिये (विश्वाभिः गीर्भिः) सब प्रकार की विद्याओं से ज्ञानवान् होकर ( आ गतम्) आओ। बाद में गृहाश्रम धारण करो। इति षड्विंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्राग्नी देवते ।। छन्दः – १, ३, ४, ५ निचृद् बृहती । २ विराड्बृहती । ६, ७, ९ भुरिगनुष्टुप् । १० अनुष्टुप् । ८ उष्णिक् ।। दशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें