ऋग्वेद - मण्डल 6/ सूक्त 63/ मन्त्र 11
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अश्विनौ
छन्दः - आसुरीपङ्क्ति
स्वरः - पञ्चमः
आ वां॑ सु॒म्ने वरि॑मन्त्सू॒रिभिः॑ ष्याम् ॥११॥
स्वर सहित पद पाठआ । वा॒म् । सु॒म्ने । वरि॑मन् । सू॒रिऽभिः॑ । स्या॒म् ॥
स्वर रहित मन्त्र
आ वां सुम्ने वरिमन्त्सूरिभिः ष्याम् ॥११॥
स्वर रहित पद पाठआ। वाम्। सुम्ने। वरिमन्। सूरिऽभिः। स्याम् ॥११॥
ऋग्वेद - मण्डल » 6; सूक्त » 63; मन्त्र » 11
अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 6
अष्टक » 5; अध्याय » 1; वर्ग » 4; मन्त्र » 6
विषय - missing
भावार्थ -
सत्य व्यवहार निपुण राजा प्रजावर्गो ! वा सभा सेनाध्यक्षो ! या गृहस्थ स्त्री पुरुषो ! मैं ( वां ) आप दोनों के ( वरिमन् सुम्ने ) अति विशाल सुखप्रद शासन में ( सूरिभिः ) विद्वानों के सहित (स्याम् ) रहूं । इति चतुर्थो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः॥ अश्विनौ देवते ॥ छन्दः – १ स्वराड्बृहती । २, ४, ६, ७ पंक्ति:॥ ३, १० भुरिक पंक्ति ८ स्वराट् पंक्तिः। ११ आसुरी पंक्तिः॥ ५, ९ निचृत्त्रिष्टुप् ॥ एकादशर्चं सूक्तम् ॥
इस भाष्य को एडिट करें