ऋग्वेद - मण्डल 6/ सूक्त 65/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - उषाः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः। अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥२॥
स्वर सहित पद पाठवि । तत् । य॒युः॒ । अ॒रु॒ण॒युक्ऽभिः॑ । अश्वैः॑ । चि॒त्रम् । भा॒न्ति॒ । उ॒षसः॑ । च॒न्द्रऽर॑थाः । अग्र॑म् । य॒ज्ञस्य॑ । बृ॒ह॒तः । नय॑न्तीः । वि । ताः । बा॒ध॒न्ते॒ । तमः॑ । ऊर्म्या॑याः ॥
स्वर रहित मन्त्र
वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः। अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥२॥
स्वर रहित पद पाठवि। तत्। ययुः। अरुणयुक्ऽभिः। अश्वैः। चित्रम्। भान्ति। उषसः। चन्द्रऽरथाः। अग्रम्। यज्ञस्य। बृहतः। नयन्तीः। वि। ताः। बाधन्ते। तमः। ऊर्म्यायाः ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 65; मन्त्र » 2
अष्टक » 5; अध्याय » 1; वर्ग » 6; मन्त्र » 2
अष्टक » 5; अध्याय » 1; वर्ग » 6; मन्त्र » 2
विषय - उषा के दृष्टान्त से स्त्रियों के कर्त्तव्यों का वर्णन।
भावार्थ -
जिस प्रकार ( उषसः ) प्रभात वेलायें ( चन्द्र-रथाः ) आह्लादजनक, रमणीय रूप वाली, या मानो प्रातःकाल तक दीखने वाले चन्द्र पर रथवत् चढ़कर आने वाली होकर (अरुण-युग्भिः ) प्रातःकालिक अरुण वर्ण से युक्त अश्वों अर्थात् किरणों सहित (तत् वि ययुः ) उस परम क्रान्तिमार्ग पर गति करते हैं उसी प्रकार ( उषसः ) कमनीय कन्याएं, ( चन्द्र-रथा: ) आह्लादजनक, उत्तम रमणीय व्यवहारों वाली वा उत्तम रथों पर विराजमान होकर ( अरुण-युग्भिः) रक्त वर्ण के ( अश्वैः ) किरणों से ( चित्रं ) अद्भुत (वि भान्ति ) विशेष रूप से चमकें (तत् ) उस परम गृह-आश्रम को ( ययुः ) प्राप्त हों । वे ( यज्ञस्य ) परस्पर संगति, मुख्य पद या श्रेष्ठ प्रजोत्पत्ति रूप अंश को प्राप्त कराती हुई, ( ताः ) वे सब मिलकर ( ऊर्म्यायाः ) रात्रि के ( तमः ) अन्धकार के समान दुःख को ( वि बाधन्ते ) विविध प्रकार से दूर करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। उषा देवता ।। छन्दः – १ भुरिक् पंक्तिः । ५ विराट् पंक्तिः । २, ३ विराट् त्रिष्टुप । ४, ६ निचृत्त्रिष्टुप् ।। षडृचं सूक्तम् ।।
इस भाष्य को एडिट करें