ऋग्वेद - मण्डल 6/ सूक्त 68/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रावरुणौ
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
श्रु॒ष्टी वां॑ य॒ज्ञ उद्य॑तः स॒जोषा॑ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै। आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ॑व॒वर्त॑त् ॥१॥
स्वर सहित पद पाठश्रु॒ष्टी । वा॒म् । य॒ज्ञः । उत्ऽय॑तः । स॒ऽजोषाः॑ । म॒नु॒ष्वत् । वृ॒क्तऽब॑र्हिषः । यज॑ध्यै । आ । यः । इन्द्रा॒वरु॑णौ । इ॒षे । अ॒द्य । म॒हे । सु॒म्नाय॑ । म॒हे । आ॑ऽव॒वर्त॑त् ॥
स्वर रहित मन्त्र
श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै। आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् ॥१॥
स्वर रहित पद पाठश्रुष्टी। वाम्। यज्ञः। उत्ऽयतः। सऽजोषाः। मनुष्वत्। वृक्तऽबर्हिषः। यजध्यै। आ। यः। इन्द्रावरुणौ। इषे। अद्य। महे। सुम्नाय। महे। आऽववर्तत् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 68; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 11; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 11; मन्त्र » 1
विषय - इन्द्र वरुण, युगल प्रमुख पुरुषों के कर्तव्य ।
भावार्थ -
हे ( इन्द्रा-वरुणौ ) ऐश्वर्ययुक्त, सौभाग्यवान् ! हे ‘वरुण’ एक दूसरे का वरण करने और एक दूसरे के दुःखों का वारण करने वाले युगल पुरुषो ! ( यः यज्ञः ) जो आप दोनों का परस्पर का दान प्रति-दान, सत्संग ( अद्य ) आज (महे इषे ) बड़े उत्तम, इच्छापूर्ति और ( महे ) बड़े उत्तम ( सुम्नाय ) सुख प्राप्ति के लिये ( आ ववर्त्तत् ) हो वह ( वां यज्ञः ) आप दोनों का यज्ञ ( श्रुष्टी ) शीघ्र ही (सजोषा :) समान प्रीतियुक्त, ( उद्यतः ) उत्तम रीति से सुनियंत्रित, और (मनुष्वत्) मननशील पुरुषों से युक्त, और ( वृक्तबर्हिषः ) तृणों के समान संशय वा बन्धनों को काटने वाले विद्वान् पुरुष के ( यजध्यै ) दान, सत्संग करने के लिये ( आववर्त्तत् ) नित्य ही हो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रावरुणौ देवते । छन्दः - १, ४, ११ त्रिष्टुप् । । ६ निचृत्त्रिष्टुप् । २ भुरिक पंक्ति: । ३, ७, ८ स्वराट् पंक्तिः । ५ पंक्तिः । ९ , १० निचृज्जगती ।। दशर्चं सूक्तम् ।।
इस भाष्य को एडिट करें