Loading...
ऋग्वेद मण्डल - 6 के सूक्त 7 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 7/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - वैश्वानरः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम्। क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥१॥

    स्वर सहित पद पाठ

    मू॒र्धान॑म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । वै॒श्वा॒न॒रम् । ऋ॒ते । आ । जा॒तम् । अ॒ग्निम् । क॒विम् । स॒म्ऽराजम् । अति॑थिम् । जना॑नाम् । आ॒सन् । आ । पात्र॑म् । ज॒न॒य॒न्त॒ । दे॒वाः ॥


    स्वर रहित मन्त्र

    मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम्। कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥१॥

    स्वर रहित पद पाठ

    मूर्धानम्। दिवः। अरतिम्। पृथिव्याः। वैश्वानरम्। ऋते। आ। जातम्। अग्निम्। कविम्। सम्ऽराजम्। अतिथिम्। जनानाम्। आसन्। आ। पात्रम्। जनयन्त। देवाः ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 7; मन्त्र » 1
    अष्टक » 4; अध्याय » 5; वर्ग » 9; मन्त्र » 1

    भावार्थ -
    ( देवाः ) विद्वान् लोग ( दिवः ) प्रकाश या आकाश के ( मूर्धानं ) मूर्धा वा शिरवत् मुख्य केन्द्र, सूर्य के समान सर्वोपरि विराजमान, ( पृथिव्या अरतिम्) पृथिवी के स्वामी, ( वैश्वानरम् ) समस्त मनुष्यों के हितकारी, ( ऋते जातम् ) सत्यज्ञान, व्यवहार, न्यायशासन और ऐश्वर्यादि में प्रसिद्ध पुरुष को ( अग्निम् ) अग्निवत् तेजस्वी अग्र नेता रूप से ( आ जनयन्त ) बनावें । और वे ( कविं ) क्रान्तदर्शी विद्वान्, मेधावी, (सम्राजम् ) अच्छी प्रकार तेज से चमकने वाले, सम्राट् ( जनानां ) मनुष्यों के बीच में ( अतिथिम्) सबसे अधिक आदर योग्य पुरुष को (आसन्) मुखवत् मुख्य पद पर वा अपना प्रमुख ( पात्रम् ) पालक रक्षक (आ जनयन्त ) बनाया करें । ( २ ) परमेश्वर सूर्यादि प्रकाशमान, पृथिवी आदि अप्रकाशमान लोकों का प्रमुख स्वामी है, वह कवि, सम्राट् सर्वव्यापक परम पूज्य है । उसी को देव, विद्वान् जन अपना पालक करके जानते जनाते हैं ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ वैश्वानरो देवता ॥ छन्दः – १ त्रिष्टुप् । २ निचृत्त्रिष्टुप् । ७ स्वराट्त्रिष्टुप् । ३ निचृत्पंक्ति: । ४ स्वराट् पंक्तिः । ५ पंक्तिः । ६ जगती ॥

    इस भाष्य को एडिट करें
    Top