Loading...
ऋग्वेद मण्डल - 6 के सूक्त 71 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 71/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - सविता छन्दः - निचृज्जगती स्वरः - निषादः

    दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑। यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥२॥

    स्वर सहित पद पाठ

    दे॒वस्य॑ । व॒यम् । स॒वि॒तुः । सवी॑मनि । श्रेष्ठे॑ । स्या॒म॒ । वसु॑नः । च॒ । दा॒वने॑ । यः । विश्व॑स्य । द्वि॒ऽपदः॑ । यः । चतुः॑ऽपदः । नि॒ऽवेश॑ने । प्र॒ऽस॒वे । च॒ । असि॑ । भूम॑नः ॥


    स्वर रहित मन्त्र

    देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने। यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥२॥

    स्वर रहित पद पाठ

    देवस्य। वयम्। सवितुः। सवीमनि। श्रेष्ठे। स्याम। वसुनः। च। दावने। यः। विश्वस्य। द्विऽपदः। यः। चतुःऽपदः। निऽवेशने। प्रऽसवे। च। असि। भूमनः ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 71; मन्त्र » 2
    अष्टक » 5; अध्याय » 1; वर्ग » 15; मन्त्र » 2

    भावार्थ -
    हे प्रभो ! ( यः ) जो तू ( विश्वस्य ) समस्त ( द्विपदः ) दोपाये मनुष्यों और ( यः चतुष्पदः ) जो चौपायों तथा ( भूमनः ) बहुत प्रकार के जगत् के भी ( निवेशने ) बसने और ( प्रसवे ) पैदा होने, समृद्ध होने और शासन में ( च ) भी समर्थ है उस तुझ ( सवितुः ) सर्वोत्पादक, सर्वशासक ( देवस्य ) सर्वप्रद, तेजस्वी प्रभु के ( बलिष्ठे ) अति प्रशंसनीय, (सवीमनि ) शासन और ( वसुनः दावने) ऐश्वर्य के दान पर हम ( स्याम ) सुखपूर्वक रहें ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ सविता देवता ॥ छन्दः – १ जगती । २, ३ निचृज्जगती । ४ त्रिष्टुप् । ५, ६ निचृत्त्रिष्टुप् । षडृचं सूक्तम् ।।

    इस भाष्य को एडिट करें
    Top