ऋग्वेद - मण्डल 6/ सूक्त 72/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्रासोमौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रा॑सोमा॒ महि॒ तद्वां॑ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः। यु॒वं सूर्यं॑ विवि॒दथु॑र्यु॒वं स्व१॒॑र्विश्वा॒ तमां॑स्यहतं नि॒दश्च॑ ॥१॥
स्वर सहित पद पाठइन्द्रा॑सोमा । महि॑ । तत् । वा॒म् । म॒हि॒ऽत्वम् । यु॒वम् । म॒हानि॑ । प्र॒थ॒मानि॑ । च॒क्र॒थुः॒ । यु॒वम् । सूर्य॑म् । वि॒वि॒दथुः॑ । यु॒वम् । स्वः॑ । विश्वा॑ । तमां॑सि । अ॒ह॒त॒म् । नि॒दः । च॒ ॥
स्वर रहित मन्त्र
इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः। युवं सूर्यं विविदथुर्युवं स्व१र्विश्वा तमांस्यहतं निदश्च ॥१॥
स्वर रहित पद पाठइन्द्रासोमा। महि। तत्। वाम्। महिऽत्वम्। युवम्। महानि। प्रथमानि। चक्रथुः। युवम्। सूर्यम्। विविदथुः। युवम्। स्वः। विश्वा। तमांसि। अहतम्। निदः। च ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 72; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 16; मन्त्र » 1
अष्टक » 5; अध्याय » 1; वर्ग » 16; मन्त्र » 1
विषय - इन्द्र सोम । सूर्य चन्द्रवत् स्त्री पुरुषों, गुरु शिष्यों के कर्त्तव्य, वे प्रभु को जानें । अज्ञान को दूर करें, निन्दय व्यवहारों का नाश करें ।
भावार्थ -
हे ( इन्द्रासोमा) सूर्य और चन्द्र के समान ऐश्वर्य और वीर्य से युक्त और प्रजाओं को उत्पन्न करने में समर्थ उत्तम स्त्री पुरुषो ! वा उत्तम आचार्य वा शिष्य जनो ! ( वां तत् महित्वं ) तुम दोनों का वह बड़ा महत्वपूर्ण कार्य है कि ( युवं ) तुम दोनों ( महानि ) पूज्य, आदर योग्य ( प्रथमानि) श्रेष्ठ २ कार्य ( चक्रथुः ) किया करो । ( युवं ) तुम दोनों ( सूर्य ) सर्व प्रकाशक सूर्य को, सूर्यवत् तेजस्वी पुरुष को तथा सर्वोत्पादक सर्व प्रकाशक प्रभु परमेश्वर को, ( विविदथु: ) अपना आदर्श रूप से जानो, और उसीको सदा प्राप्त करो। ( युवं ) तुम दोनों सदा सुखप्रद, प्रकाशस्वरूप प्रभु को प्राप्त करो । ( विश्वा तमांसि अहतम्) सब प्रकार के अविद्याजनित मोह, शोकादि अन्धकारों को नाश करो और ( निदः च अहतम् ) निन्दकों और निन्दनीय व्यवहारों को भी नाश करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ इन्द्रासोमौ देवते ॥ छन्दः - १ निचृत्त्रिष्टुप् । २, ४, ५ विराट् त्रिष्टुप् । ३ निचृत्त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें