साइडबार
ऋग्वेद - मण्डल 6/ सूक्त 73/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - बृहस्पतिः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान् गोम॑तो दे॒व ए॒षः। अ॒पः सिषा॑स॒न्त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥३॥
स्वर सहित पद पाठबृह॒स्पतिः॑ । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒हः । व्र॒जान् । गोऽम॑तः । दे॒वः । ए॒षः । अ॒पः । सिसा॑सन् । स्वः॑ । अप्र॑तिऽइतः । बृह॒स्पतिः॑ । हन्ति॑ । अ॒मित्र॑म् । अ॒र्कैः ॥
स्वर रहित मन्त्र
बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमतो देव एषः। अपः सिषासन्त्स्व१रप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥
स्वर रहित पद पाठबृहस्पतिः। सम्। अजयत्। वसूनि। महः। व्रजान्। गोऽमतः। देवः। एषः। अपः। सिसासन्। स्वः। अप्रतिऽइतः। बृहस्पतिः। हन्ति। अमित्रम्। अर्कैः ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 73; मन्त्र » 3
अष्टक » 5; अध्याय » 1; वर्ग » 17; मन्त्र » 3
अष्टक » 5; अध्याय » 1; वर्ग » 17; मन्त्र » 3
विषय - बड़े राष्ट्र के स्वामी के कर्त्तव्य ।
भावार्थ -
( बृहस्पतिः ) बड़े राष्ट्र का स्वामी, (देवः) तेजस्वी दानशील राजा, ( महः वसूनि ) बहुत से ऐश्वर्यों और बसने योग्य जनपदों को ( सम् अजयत् ) समवाय बना कर विजय करे । और ( एषः ) वह ( महः ), बड़े २ ( गोमतः ) भूमियों से युक्त (व्रजान् ) मार्गों को भी मेघों को सूर्यवत् विजय करे । वह ( बृहस्पतिः ) बड़े ऐश्वर्य और बल सैन्यादि का पालक होकर ( अप्रतीतः ) अन्यों से मुक़ाबला न किया जाकर, ( अपः सिषासन् ) मेघवत् जलों की वर्षा करता हुआ और ( स्वः ) राष्ट्र में सुख सम्पदाएं विभक्त करता हुआ, ( अमित्रम् ) शत्रु जन को ( अर्कैः ) शास्त्रों द्वारा ( हन्ति ) दण्ड दे । इति सप्तदशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। बृहस्पतिर्देवता ॥ छन्दः – १, २ त्रिष्टुप् । ३ विराट् त्रिष्टुप् ।। तृचं सूक्तम् ॥
इस भाष्य को एडिट करें