साइडबार
ऋग्वेद - मण्डल 6/ सूक्त 73/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - बृहस्पतिः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑। घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रूँ॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥२॥
स्वर सहित पद पाठजना॑य । चि॒त् । यः । ईव॑ते । ऊँ॒ इति॑ । लो॒कम् । बृह॒स्पतिः॑ । दे॒वऽहू॑तौ । च॒कार॑ । घ्नन् । वृ॒त्राणि॑ । वि । पुरः॑ । द॒र्द॒री॒ति॒ । जय॑न् । शत्रू॑न् । अ॒मित्रा॑न् । पृ॒त्ऽसु । साह॑न् ॥
स्वर रहित मन्त्र
जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार। घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन् ॥२॥
स्वर रहित पद पाठजनाय। चित्। यः। ईवते। ऊँ इति। लोकम्। बृहस्पतिः। देवऽहूतौ। चकार। घ्नन्। वृत्राणि। वि। पुरः। दर्दरीति। जयन्। शत्रून्। अमित्रान्। पृत्ऽसु। साहन् ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 73; मन्त्र » 2
अष्टक » 5; अध्याय » 1; वर्ग » 17; मन्त्र » 2
अष्टक » 5; अध्याय » 1; वर्ग » 17; मन्त्र » 2
विषय - वीर राजा का वर्णन ।
भावार्थ -
( यः ) जो ( बृहस्पतिः ) बड़े राष्ट्र का स्वामी राजा और वेदवाणी का स्वामी विद्वान्, ( देवहूतौ ) विद्वानों को एकत्र निमन्त्रित करने योग्य यज्ञ और विजयेच्छु पुरुषों की आहुति योग्य संग्राम के अवसर में ( ईवते जनाय ) शरणागत मनुष्य की रक्षा के लिए ( उ ) भी ( लोकं ) आश्रय (चकार ) करता है और जो ( वृत्राणि ) विघ्नकारी शत्रुओं को ( घ्नन् ) विनाश करता हुआ, ( अमित्रान् ) स्नेह न करने वाले ( शत्रून् ) शत्रुओं को ( पृत्सु ) संग्रामों में ( साहन् ) पराजय करता और ( जयन् ) जीतता ( पुरः वि दर्दरीति ) शत्रु के गढ़ों को विविध प्रकार से तोड़ता फोड़ता है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ।। बृहस्पतिर्देवता ॥ छन्दः – १, २ त्रिष्टुप् । ३ विराट् त्रिष्टुप् ।। तृचं सूक्तम् ॥
इस भाष्य को एडिट करें