Loading...
ऋग्वेद मण्डल - 6 के सूक्त 9 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 9/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - वैश्वानरः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑। वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥१॥

    स्वर सहित पद पाठ

    अहः॑ । च॒ । कृ॒ष्णम् । अहः॑ । अर्जु॑नम् । च॒ । वि । व॒र्ते॒ते॒ इति॑ । रज॑सी॒ इति॑ । वे॒द्याभिः॑ । वै॒श्वा॒न॒रः । जाय॑मानः । न । राजा॑ । अव॑ । अ॒ति॒र॒त् । ज्योति॑षा । अ॒ग्निः । तमां॑सि ॥


    स्वर रहित मन्त्र

    अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः। वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥१॥

    स्वर रहित पद पाठ

    अहः। च। कृष्णम्। अहः। अर्जुनम्। च। वि। वर्तेते इति। रजसी इति। वेद्याभिः। वैश्वानरः। जायमानः। न। राजा। अव। अतिरत्। ज्योतिषा। अग्निः। तमांसि ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 9; मन्त्र » 1
    अष्टक » 4; अध्याय » 5; वर्ग » 11; मन्त्र » 1

    भावार्थ -
    ( कृष्णं च अहः ) काला दिन अर्थात् रात्रि, और ( अर्जुनं च अहः ) श्वेत प्रकाशित दिन दोनों ( वेद्याभिः ) स्वयं जानने योग्य नाना घटनाओं सहित (रजसी ) सबका मनोरञ्जन करते हुए ( वि वर्त्तते) बार २ आते हैं और ( वैश्वानरः अग्निः ) सबका नायक सञ्चालक सूर्य ( राजानम् ) राजा के समान देदीप्यमान होकर ( ज्योतिषा तमांसि अव अतिरत् ) तेज से अन्धकारों को दूर करता है उसी प्रकार (रजसी ) एक दूसरों के मनों को अनुरञ्जन करने वाले राजा, प्रजा वा स्त्री पुरुष लोग ( वेद्याभिः ) जानने योग्य कर्मों या 'वेदि', यज्ञवेदि पर प्रतिज्ञा रूप से करने योग्य क्रियाओं द्वारा दिन रात्रि के समान विविध व्यवहार करें और ( वैश्वानरः ) सबका नायक राष्ट्र में राजा, एवं गृहस्थ में बालक, गृह में आहवनीय अग्नि, गृहपति और हृदय में परमेश्वर तेज से समस्त शोक अज्ञानादि अन्धकारों को दूर करे ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ वैश्वानरो देवता ॥ छन्दः – १ विराट् त्रिष्टुप् । ५ निचृत्त्रिष्टुप् । ६ त्रिष्टुप् । २ भुरिक् पंक्ति: । ३, ४ पंक्ति: । ७ भुरिग्जगती ॥ सप्तर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top