Loading...
ऋग्वेद मण्डल - 7 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 19/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यस्ति॒ग्मशृ॑ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः॑। यः शश्व॑तो॒ अदा॑शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ॥१॥

    स्वर सहित पद पाठ

    यः । ति॒ग्मऽशृ॑ङ्गः । वृ॒ष॒भः । न । भी॒मः । एकः॑ । कृ॒ष्टीः । च्य॒वय॑ति । प्र । विश्वाः॑ । यः । शश्व॑तः । अदा॑शुषः । गय॑स्य । प्र॒ऽय॒न्ता । अ॒सि॒ । सु॒स्वि॑ऽतराय । वेदः॑ ॥


    स्वर रहित मन्त्र

    यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः। यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥

    स्वर रहित पद पाठ

    यः। तिग्मऽशृङ्गः। वृषभः। न। भीमः। एकः। कृष्टीः। च्यवयति। प्र। विश्वाः। यः। शश्वतः। अदाशुषः। गयस्य। प्रऽयन्ता। असि। सुस्विऽतराय। वेदः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 19; मन्त्र » 1
    अष्टक » 5; अध्याय » 2; वर्ग » 29; मन्त्र » 1

    भावार्थ -
    ( यः ) जो राजा ( तिग्म-शृङ्गः वृषभः न ) तीक्ष्ण सींगों वाले बड़े सांड के समान वा तीक्ष्ण विद्युत् रूप हननसाधन से युक्त, वर्षणशील मेघ के समान ( भीमः ) भयंकर, ( तिग्म-शृंगः ) तीक्ष्ण शस्त्र-बल से युक्त राजा ( एकः ) अकेला ही ( विश्वाः कृष्टीः ) समस्त मनुष्यों को ( प्र च्यावयति ) उत्तम रीति से चलाने में समर्थ होता है । और ( यः ) जो ( शश्वतः ) बहुत से ( अदाशुषः ) कर आदि न देने वाले शत्रु का, और ( गयस्य ) अपत्यवत् अपने प्रजाजन का भी ( प्रयन्ता ) अच्छा शासक है और वह तू (सुस्वि-तराय) उत्तम ज्ञानैश्वर्यवान् पुरुष को (वेदः प्रयन्ता असि) ज्ञान और धन को देने वाला है। अथवा - वेद ( सुस्वि-तराय ) ज्ञान के प्रति उत्तम मार्ग में चलाने वाले आचार्य के निमित्त ( गयस्य अदाशुषः प्रयन्तासि ) अपने पुत्र को समर्पित न करने वाले को दण्ड देने हारा हो।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः।। इन्द्रो देवता ॥ छन्दः - १, ५ त्रिष्टुप् । ३, ६ निचृत्त्रिष्टुप् । ७, ९, १० विराट् त्रिष्टुप् । २ निचृत्पंक्ति: । ४ पंक्ति: । ८, ११ भुरिक् पंक्तिः ॥॥ एकादशर्चं सूक्तम् ।।

    इस भाष्य को एडिट करें
    Top