ऋग्वेद - मण्डल 7/ सूक्त 34/ मन्त्र 1
प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ॥१॥
स्वर सहित पद पाठप्र । शु॒क्रा । ए॒तु॒ । दे॒वी । म॒नी॒षा । अ॒स्मत् । सुऽत॑ष्टः । रथः॑ । न । वा॒जी ॥
स्वर रहित मन्त्र
प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी ॥१॥
स्वर रहित पद पाठप्र। शुक्रा। एतु। देवी। मनीषा। अस्मत्। सुऽतष्टः। रथः। न। वाजी ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 34; मन्त्र » 1
अष्टक » 5; अध्याय » 3; वर्ग » 25; मन्त्र » 1
अष्टक » 5; अध्याय » 3; वर्ग » 25; मन्त्र » 1
विषय - विदुषी स्त्री ।
भावार्थ -
(वाजी ) वेगवान् ( रथः ) रथ ( सु-तष्टः ) उत्तम रीति से शिल्पी द्वारा निर्मित होकर जिस प्रकार ( मनीषाः एति ) मनोऽनुकूल गतियें करता है उसी प्रकार ( सु-तष्टः ) उत्तम रीति से अध्यापित, ( वाजी ) ज्ञानी पुरुष और ( शुक्रा ) शुद्ध अन्तःकरणवाली, शुद्धाचार युक्त (देवी) उत्तम विदुषी स्त्री भी ( अस्मत् ) हमसे ( मनीषा: ) उत्तम उत्तम बुद्धियों को ( एतु ) प्राप्त करे ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १-१५, १८-२५ विश्वे देवाः। १६ अहिः। १७ र्बुध्न्यो देवता। छन्दः— १, २, ५, १२, १३, १४, १६, १९, २० भुरिगर्चीगायत्री। ३,४,१७ आर्ची गायत्री । ६,७,८,९,१०,११,१५,१८,२१ निचृत्त्रिपादगायत्री। २२,२४ निचृदार्षी त्रिष्टुप् । २३ आर्षी त्रिष्टुप् । २५ विराडार्षी त्रिष्टुप् च ॥ पञ्चविंशत्यृचं सूक्तम् ॥
इस भाष्य को एडिट करें