ऋग्वेद - मण्डल 7/ सूक्त 36/ मन्त्र 8
प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रम्। भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिम् ॥८॥
स्वर सहित पद पाठप्र । वः॒ । म॒हीम् । अ॒रम॑तिम् । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । वि॒द॒थ्य॑म् । न । वी॒रम् । भग॑म् । धि॒यः । अ॒वि॒तार॑म् । नः॒ । अ॒स्याः । शा॒तौ । वाज॑म् । रा॒ति॒ऽसाच॑म् । पुर॑म्ऽधिम् ॥
स्वर रहित मन्त्र
प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं१ न वीरम्। भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम् ॥८॥
स्वर रहित पद पाठप्र। वः। महीम्। अरमतिम्। कृणुध्वम्। प्र। पूषणम्। विदथ्यम्। न। वीरम्। भगम्। धियः। अवितारम्। नः। अस्याः। सातौ। वाजम्। रातिऽसाचम्। पुरम्ऽधिम् ॥८॥
ऋग्वेद - मण्डल » 7; सूक्त » 36; मन्त्र » 8
अष्टक » 5; अध्याय » 4; वर्ग » 2; मन्त्र » 3
अष्टक » 5; अध्याय » 4; वर्ग » 2; मन्त्र » 3
विषय - विद्वानों की प्रतिष्ठा
भावार्थ -
हे मनुष्यो ! आप लोग ( वः ) अपनी ( महीम् ) पूज्य वाणी को ( अरमतिं ) अति अधिक बुद्धि को ( प्र कृणुध्वम् ) खूब बढ़ाओ । और ( विदथ्यं ) संग्राम में कुशल ( वीरं न ) वीर पुरुष के समान ( पूषणं ) पोषक पुरुष को ( प्र कृणुध्वम् ) मान सरकार से बढ़ाओ । (भगं) ऐश्वर्यवान् पुरुष की और ( धियः) ज्ञान और कर्म के ( अवितारं) रक्षा करने वाले की ( प्र कृणध्वम् ) प्रतिष्ठा करो । ( अस्याः सातौ ) इस वाणी को प्राप्त करने के लिये वा इसके प्राप्त हो जाने पर ( वाजम् ) ज्ञान, ( राति-षाचं ) परस्पर दान-प्रतिदान से सम्बद्ध ( पुरन्धिम् ) नाना ज्ञानों के धारक विद्वान् का भी ( प्र कृणुध्वम् ) आदर करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: ।। विश्वेदेवा देवताः ॥ छन्दः – २ त्रिष्टुप् । ३, ४, ६ निचृत्त्रिष्टुप् । ८, ९ विराट् त्रिष्टुप् । ५ पंक्तिः । १, ७ भुरिक् पंक्तिः ॥
इस भाष्य को एडिट करें