Loading...
ऋग्वेद मण्डल - 7 के सूक्त 36 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 36/ मन्त्र 9
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अच्छा॒यं वो॑ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः। उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥९॥

    स्वर सहित पद पाठ

    अच्छ॑ । अ॒यम् । वः॒ । म॒रु॒तः॒ । श्लोकः॑ । ए॒तु॒ । अच्छ॑ । विष्णु॑म् । नि॒सि॒क्त॒ऽपाम् । अवः॑ऽभिः । उ॒त । प्र॒ऽजायै॑ । गृ॒ण॒ते । वयः॑ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः। उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥९॥

    स्वर रहित पद पाठ

    अच्छ। अयम्। वः। मरुतः। श्लोकः। एतु। अच्छ। विष्णुम्। निसिक्तऽपाम्। अवःऽभिः। उत। प्रऽजायै। गृणते। वयः। धुः। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥९॥

    ऋग्वेद - मण्डल » 7; सूक्त » 36; मन्त्र » 9
    अष्टक » 5; अध्याय » 4; वर्ग » 2; मन्त्र » 4

    भावार्थ -
    हे ( मरुतः ) विद्वान् और वीर पुरुषो ! ( अयं ) यह (नः) आप लोगों की ( श्लोकः ) उत्तम शिक्षा और वाणी ( अवोभिः ) रक्षा साधनों, सैन्यादि से (निसिक्त-पाम् ) अभिषिक्त माण्डलिकों तथा निषिक्त गर्भों के पालन करने वाले दयालु ( विष्णुम् ) सर्वव्यापक शक्तिमान् को लक्ष्य करके (अच्छ एतु) उसे प्राप्त हो । और यह स्तुति उनको भी (अच्छ-एतु ) प्राप्त हो जो ( प्रजायै गृणते ) प्रजाको उपदेश दें और ( वयः धु:) जो लोग बल और दीर्घ जीवन धारण करते हैं । हे विद्वान् पुरुषो ! ( यूयं ) आप लोग ( स्वस्तिभिः ) उत्तम कल्याणकारी साधनों से ( नः सदा पात) हमारी सदा रक्षा किया करें । इति द्वितीयो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: ।। विश्वेदेवा देवताः ॥ छन्दः – २ त्रिष्टुप् । ३, ४, ६ निचृत्त्रिष्टुप् । ८, ९ विराट् त्रिष्टुप् । ५ पंक्तिः । १, ७ भुरिक् पंक्तिः ॥

    इस भाष्य को एडिट करें
    Top