Loading...
ऋग्वेद मण्डल - 7 के सूक्त 37 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 37/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः। अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभिः॑ पृणध्वम् ॥१॥

    स्वर सहित पद पाठ

    आ । वः॒ । वाहि॑ष्ठः । व॒ह॒तु॒ । स्त॒वध्यै॑ । रथः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तः । अ॒भि । त्रि॑ऽपृ॒ष्ठैः । सव॑नेषु । सोमैः॑ । मदे॑ । सु॒ऽशि॒प्राः॒ । म॒हऽभिः॑ । पृ॒ण॒ध्व॒म् ॥


    स्वर रहित मन्त्र

    आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः। अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥१॥

    स्वर रहित पद पाठ

    आ। वः। वाहिष्ठः। वहतु। स्तवध्यै। रथः। वाजाः। ऋभुक्षणः। अमृक्तः। अभि। त्रिऽपृष्ठैः। सवनेषु। सोमैः। मदे। सुऽशिप्राः। महऽभिः। पृणध्वम् ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 37; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 3; मन्त्र » 1

    भावार्थ -
    हे ( वाजा: ) विज्ञान-ऐश्वर्य और बलशाली जनो ! हे (ऋभु-क्षणः ) महान् तेज, प्रकाश से चमकने वाले सूर्यवत् तेजस्वी पुरुषो ! (वः) तुम लोगों को ( रथः ) अति रमणीय, रसस्वरूप ( अमृक्तः ) अविनाशी ( वाहिष्ठः ) रथ के समान सबको उद्देश्य तक उठाकर पहुंचा देने में सर्वश्रेष्ठ ही ( आ वहतु ) सब प्रकार से आप लोगों को धारण करे वही ( स्तवध्यै ) स्तुति योग्य है । हे ( सु-शिप्राः ) सौम्य मुखों वाले जनो ! ( सवनेषु ) उत्तम यज्ञादि कर्मों के अवसरों में आप लोग ( महभिः ) बड़े महत्व युक्त ( त्रिपृष्ठैः सोमैः ) तीन २ रूपों वाले ऐश्वर्यों अन्नों और ज्ञानों से ( मदे ) आनन्द में ( अभि पृणध्वम् ) सबको पूर्ण करो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ विश्वेदेवा देवताः ॥ छन्दः – १, ३ त्रिष्टुप् । २, ७ निचृत् त्रिष्टुप् । ५, ८ विराट् त्रिष्टुप् । ४ निचृत्पंक्तिः । ६ स्वराट् पंक्तिः॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top