साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 50/ मन्त्र 2
यद्वि॒जाम॒न्परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त्। अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरुः॑ ॥२॥
स्वर सहित पद पाठयत् । वि॒ऽजाम॑न् । परु॑षि । वन्द॑नम् । भुव॑त् । अ॒ष्ठी॒वन्तौ॑ । परि॑ । कु॒ल्फौ । च॒ । देह॑त् । अ॒ग्निः । तत् । शोच॑न् । अप॑ । बा॒ध॒ता॒म् । इ॒तः । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥
स्वर रहित मन्त्र
यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत्। अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥२॥
स्वर रहित पद पाठयत्। विऽजामन्। परुषि। वन्दनम्। भुवत्। अष्ठीवन्तौ। परि। कुल्फौ। च। देहत्। अग्निः। तत्। शोचन्। अप। बाधताम्। इतः। मा। माम्। पद्येन। रपसा। विदत्। त्सरुः ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 50; मन्त्र » 2
अष्टक » 5; अध्याय » 4; वर्ग » 17; मन्त्र » 2
अष्टक » 5; अध्याय » 4; वर्ग » 17; मन्त्र » 2
विषय - विष चिकित्सा।
भावार्थ -
( यत् ) जो ( वन्दनं ) देह को जकड़ने वाला विष (विजामन् ) विविध पीड़ा के उत्पत्ति स्थान रूप पेट या (परुषि) पोरु या सन्धि स्थान पर ( भुवत् ) उत्पन्न होता है और जो ( अष्ठीवन्तौ ) स्थूल अस्थि से युक्त गोडों और ( कुल्फौ ) पैर के टखनों को ( परि देहत् ) सुजा दे, ( तत् ) उस विषमय रोग को ( अग्निः ) अग्नि तत्व ( शोचत् ) सन्तप्त करता हुआ ( इतः बाधताम् ) इस देह से दूर करे । (त्सरुः ) छद्म गति से छुए देह में फैलने वाला रोग ( पद्येन रपसा ) पैर में विद्यमान दुखदायी रोग रूप से ( मा मां विदत् ) मुझे प्राप्त न हो । अर्थात् सन्धिवात, गठिया आदि मुझे न हो । 'अग्नि' शब्द से अग्नि तत्व, सूर्यताप, अग्नि बीज, रसटोक्स, ब्रायोनिया आदि आग्नेय पदार्थ लिये जाते हैं ।
टिप्पणी -
अग्निकः चित्रकः। अग्निको भल्लातकः। अग्निजः अग्निजारः। अग्निर्गर्भा तेजस्विनी। अग्निगर्भः सूर्यकान्तः। अग्निजिह्वा कलिकारी, अग्निज्वाला धातकी महाराष्ट्री च। अग्निदमनी। अग्नि धमनो निम्बः। अग्नि भासा ज्योतिष्मती। अग्निमन्थः। अग्निवल्लभः राजा सर्वकश्च । अग्नि वीर्यम् सुवर्णम्। अग्निसंभवः कसुम्भम् । अग्नि सहायः परावतः। अग्निसारो रसाञ्जनम्। अग्निकाल: चित्रकः भल्लूतकः सुवर्णं च। इत्येते सर्वे पदार्था वातदोषशमनाः भवन्ति । ऐतेषां गुणाः आयुर्वेद वैद्यकग्रन्थेषु द्रष्टव्याः।
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १ मित्रावरुणौ। २ अग्निः। ३ विश्वेदेवाः॥ ४ नद्यो देवताः॥ छन्दः–१,३ स्वराट् त्रिष्टुप्। २ निचृज्जगती। ४ भुरिग्जगती॥ चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें