ऋग्वेद - मण्डल 7/ सूक्त 55/ मन्त्र 4
त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः। स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥४॥
स्वर सहित पद पाठत्वम् । सू॒क॒रस्य॑ । द॒र्दृ॒हि॒ । तव॑ । द॒र्द॒र्तु॒ । सू॒क॒रः । स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥
स्वर रहित मन्त्र
त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः। स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥४॥
स्वर रहित पद पाठत्वम्। सूकरस्य। दर्दृहि। तव। दर्दर्तु। सूकरः। स्तोतॄन्। इन्द्रस्य। रायसि। किम्। अस्मान्। दुच्छुनऽयसे। नि। सु। स्वप ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 55; मन्त्र » 4
अष्टक » 5; अध्याय » 4; वर्ग » 22; मन्त्र » 4
अष्टक » 5; अध्याय » 4; वर्ग » 22; मन्त्र » 4
विषय - सैन्य का शत्रु के प्रति कर्त्तव्य ।
भावार्थ -
हे राजन् ! ( त्वं ) तू ( सू-करस्य ) उत्तम कार्य करने वाले को ( दर्दृहि ) खूब बढ़ा । ( सूकरस्य = सु-करस्य ) उत्तम रीति से वश करने योग्य, सुसाध्य शत्रु को (दर्दृहि) विदीर्ण कर । उसमें अच्छी प्रकार भेद नीति का प्रयोग कर । और ( सूकर: ) उत्तम युद्धकर्त्ता शत्रुजन ( तव दर्दृहि ) तेरे राष्ट्र में भी भेदन करने में समर्थ है । तू ( स्तोतॄन् ) उत्तम विद्वानों के प्रति ( इन्द्रस्य ) ऐश्वर्य का (रायसि) दान दिया कर । ( अस्मान् किम् दुच्छुनायसे ) हमारे प्रति क्यों दुष्ट कुत्ते के समान दुर्व्यवहार करता है, ( नि सु स्वप ) तू सदा सावधान रहकर सुख की निद्रा सोया कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १ वास्तोष्पतिः । २—८ इन्द्रो देवता॥ छन्दः —१ निचृद्गायत्री। २,३,४ बृहती। ५, ७ अनुष्टुप्। ६, ८ निचृदनुष्टुप् । अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें