ऋग्वेद - मण्डल 7/ सूक्त 60/ मन्त्र 1
यद॒द्य सू॑र्य॒ ब्रवोऽना॑गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम्। व॒यं दे॑व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो॑ अर्यमन्गृ॒णन्तः॑ ॥१॥
स्वर सहित पद पाठयत् । अ॒द्य । सू॒र्य॒ । ब्रवः॑ । अना॑गाः । उ॒त्ऽयन् । मि॒त्राय॑ । वरु॑णाय । स॒त्यम् । व॒यम् । दे॒व॒ऽत्रा । अ॒दि॒ते॒ । स्या॒म॒ । तव॑ । प्रि॒यासः॑ । अ॒र्य॒म॒न् । गृ॒णन्तः॑ ॥
स्वर रहित मन्त्र
यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम्। वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥१॥
स्वर रहित पद पाठयत्। अद्य। सूर्य। ब्रवः। अनागाः। उत्ऽयन्। मित्राय। वरुणाय। सत्यम्। वयम्। देवऽत्रा। अदिते। स्याम। तव। प्रियासः। अर्यमन्। गृणन्तः ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 60; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 1; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 1; मन्त्र » 1
विषय - सूर्य, न्याय शास्ता के प्रति प्रार्थना।
भावार्थ -
हे सूर्य के समान तेजस्विन् ! हे ( अदिते ) अविनाशिन् ! हे ( अर्यमन्) न्यायकारिन् ! तू ( अनागाः ) अपराधों और छल कपटादि पापों से रहित होकर ( मित्राय ) स्नेहवान् और ( वरुणाय ) श्रेष्ठ जन के प्रति ( उत् अद्य ) जो आज के समान सदा ही ( उत् यन्) उत्तम पद को प्राप्त होता हुआ ( सत्यं ब्रवः ) सत्य का ही उपदेश करता है, (देवत्रा) विद्वान् मनुष्यों के बीच (वयं) हम लोग ( तव ) तेरे ही दिये ( सत्यं ) सत्य ज्ञान का ( गृणन्तः ) उपदेश करते हुए एवं तेरे शासन में सत्य भाषण करते हुए ( तव प्रियासः स्याम् ) तेरे प्रिय होकर रहें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १ सूर्यः। २ – १२ मित्रावरुणौ देवते। छन्दः – १ पंक्तिः। ९ विराट् पंक्ति:। १० स्वराट् पंक्तिः । २, ३, ४, ६, ७, १२ निचृत् त्रिष्टुप्। ५, ८, ११ त्रिष्टुप्॥
इस भाष्य को एडिट करें