ऋग्वेद - मण्डल 7/ सूक्त 74/ मन्त्र 1
इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते अश्विना । अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥
स्वर सहित पद पाठइ॒माः । ऊँ॒ इति॑ । वा॒म् । दिवि॑ष्टयः । उ॒स्रा । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ । अ॒यम् । वा॒म् । अ॒ह्वे । अव॑से । श॒ची॒व॒सू॒ इति॑ शचीऽवसू॒ । विश॑म्ऽविशम् । हि । गच्छ॑थः ॥
स्वर रहित मन्त्र
इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥
स्वर रहित पद पाठइमाः । ऊँ इति । वाम् । दिविष्टयः । उस्रा । हवन्ते । अश्विना । अयम् । वाम् । अह्वे । अवसे । शचीवसू इति शचीऽवसू । विशम्ऽविशम् । हि । गच्छथः ॥ ७.७४.१
ऋग्वेद - मण्डल » 7; सूक्त » 74; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 1
विषय - अश्वी, सभापति, सेनापति, वा राजा-रानी । उन के कर्तव्य ।
भावार्थ -
हे (अश्विना ) उत्तम अश्वों, अश्व अर्थात् राष्ट्र, और अश्वादिसैन्य के स्वामी, सेनापति सभापति जनो, राजदम्पति युगल ! आप दोनों ( उस्त्रा ) उत्तम पदार्थों को देने वाले, ऊर्ध्व पदकी ओर जाने वाले, एवं गृह और राष्ट्र में स्वयं बसने और अन्यों को बसाने वाले, तेजस्वी ( वां ) आप दोनों को ( इमा दिविष्टयः ) उत्तम ज्ञान, व्यवहार और कान्ति चाहने वाली प्रजाएं ( हवन्ते ) बुलाती हैं । और ( अयं ) यह विद्वान् वर्ग भी हे ( शचीवसू ) शक्ति और वाणी के धनी युगलो ! ( वां ) आप दोनों को ( अवसे ) रक्षा और ज्ञान के लिये ( अह्वे ) पुकारता और प्रार्थना करता है, आप दोनों (विशं विशं हि ) प्रत्येक प्रजावर्ग में ( गच्छथः ) जाया करो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते ॥ छन्दः – १, ३ निचृद् बृहती । २, ४, ६ आर्षी भुरिग् बृहती । ५ आर्षी बृहती ॥ षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें