ऋग्वेद - मण्डल 7/ सूक्त 74/ मन्त्र 2
यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते । अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥
स्वर सहित पद पाठयु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज॑नम् । न॒रा॒ । चोदे॑थाम् । सू॒नृता॑ऽवते । अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥
स्वर रहित मन्त्र
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते । अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥
स्वर रहित पद पाठयुवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृताऽवते । अर्वाक् । रथम् । सऽमनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥ ७.७४.२
ऋग्वेद - मण्डल » 7; सूक्त » 74; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 2
अष्टक » 5; अध्याय » 5; वर्ग » 21; मन्त्र » 2
विषय - उत्तम नायकों, स्त्री-पुरुषों के कर्तव्य ।
भावार्थ -
हे (नरा ) उत्तम नायक जनो, उत्तम स्त्री पुरुषो ! ( युवं ) आप दोनों ( सूनृतावते) उत्तम सत्य वाणी, और अन्नसम्पत्ति से युक्त मनुष्य के हितार्थ ( चित्रं ) अद्भुत आश्चर्यकारक, और नाना प्रकार का ( भोजनं ) पालन करने का सामर्थ्य और भोगयोग्य उत्तम ऐश्वर्यं ( ददथु: ) प्रदान करो, और ( अर्वाक रथं चोदेथां ) अपने रमणीय व्यवहार, उत्तम उपदेश को रथ के समान आगे प्रेरित करो, उसको (समनसा नियच्छतम्) परस्पर एक चित्त होकर नियम में रक्खो और एक दूसरे के प्रति प्रदान करो । और ( सोम्यं मधु ) 'सोम' अर्थात् ओषधिरस से मिले मधु के समान अति गुणकारी, रोगनाशक, अन्न के समान पुष्टिकारक, ( सोम्यं मधु ) सोम अर्थात् राजपद के योग्य, ऐश्वर्यानुरूप मधुरं भोगों तथा सोम जीव, वा प्रभु के 'सोम' प्राण, वीर्य, 'सोम' पुत्र शिष्यादि तदनुरूप मधुर सुख का ( पिबतम् ) उपभोग करो और अन्यों को भी उस सुख का अनुभव कराओ ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते ॥ छन्दः – १, ३ निचृद् बृहती । २, ४, ६ आर्षी भुरिग् बृहती । ५ आर्षी बृहती ॥ षडृचं सूक्तम् ॥
इस भाष्य को एडिट करें