Loading...
ऋग्वेद मण्डल - 7 के सूक्त 89 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 89/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - वरुणः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३॒॑श्चरा॑मसि । अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥

    स्वर सहित पद पाठ

    यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्याः॑ । चरा॑मसि । अचि॑त्ती । यत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । नः॒ । तस्मा॑त् । एन॑सः । दे॒व॒ । रि॒रि॒षः॒ ॥


    स्वर रहित मन्त्र

    यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्या३श्चरामसि । अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥

    स्वर रहित पद पाठ

    यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिऽद्रोहम् । मनुष्याः । चरामसि । अचित्ती । यत् । तव । धर्म । युयोपिम । मा । नः । तस्मात् । एनसः । देव । रिरिषः ॥ ७.८९.५

    ऋग्वेद - मण्डल » 7; सूक्त » 89; मन्त्र » 5
    अष्टक » 5; अध्याय » 6; वर्ग » 11; मन्त्र » 5

    भावार्थ -
    हे ( वरुण ) सर्वश्रेष्ठ प्रभो ! ( दैव्ये जने ) विद्वान् सत्पुरुष के हितकारी जन के ऊपर या उनके बीच रहकर हम ( मनुष्याः ) मनुष्य ( यत् किं च ) जो कुछ भी हम ( इदं अभिद्रोहं ) इस प्रकार का द्रोह आदि ( चरामसि ) करते हैं और ( अचित्ती ) विना ज्ञान के ( यत् त्व धर्मा युयोपिम ) जो तेरे बनाये धर्मों या नियमों को उल्लंघन करते हैं, हे ( देव ) प्रभो ! राजन् ! ( तस्माद् एनसः ) उस अपराध या पाप से ( नः मा रीरिषः ) हमें मत दुःखित कर । ऐसी व्यवस्था कर कि हम उससे भविष्य में दुःख न पावें । अर्थात् हम में से द्रोह के भाव और उपेक्षा, ज्ञान को दूरकर । जिससे न पाप हों न दण्ड मिले इत्येकादशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः । वरुणो देवता ॥ छन्दः—१—४ आर्षी गायत्री । ५ पादनिचृज्जगती ॥ सप्तर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top