Loading...
ऋग्वेद मण्डल - 7 के सूक्त 90 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 90/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - वायु: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    प्र वी॑र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तास॑: । वह॑ वायो नि॒युतो॑ या॒ह्यच्छा॒ पिबा॑ सु॒तस्यान्ध॑सो॒ मदा॑य ॥

    स्वर सहित पद पाठ

    प्र । वी॒र॒ऽया । शुच॑यः । द॒द्रिः॒ । वा॒म् । अ॒ध्व॒र्युऽभिः॑ । मधु॑ऽमन्तः । सु॒तासः॑ । वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अच्छ॑ । पिब॑ । सु॒तस्य॑ । अन्ध॑सः । मदा॑य ॥


    स्वर रहित मन्त्र

    प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतास: । वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥

    स्वर रहित पद पाठ

    प्र । वीरऽया । शुचयः । दद्रिः । वाम् । अध्वर्युऽभिः । मधुऽमन्तः । सुतासः । वह । वायो इति । निऽयुतः । याहि । अच्छ । पिब । सुतस्य । अन्धसः । मदाय ॥ ७.९०.१

    ऋग्वेद - मण्डल » 7; सूक्त » 90; मन्त्र » 1
    अष्टक » 5; अध्याय » 6; वर्ग » 12; मन्त्र » 1

    भावार्थ -
    हे ( इन्द्र-वायू ) ऐश्वर्यवन् ! शत्रुहन्तः ! इन्द्र ! हे वायुवत् बलवान् वीर सेनापते ! ( शुचय: ) शुद्ध आचारवान्, ईमानदार ( वीरया = वीराः ) वीर ( मधुमन्तः ) बलवान्, मधुरप्रकृति, ( सुतासः ) अपने योग्य पदों पर अभिषिक्त पुरुष ( अध्वर्युभिः ) प्रजा की हिंसा पीड़ा न चाहने वाले सोम्यवृत्ति विद्वानों सहित (वाम् प्र दद्विरे) तुम दोनों को प्राप्त होते हैं । हे ( वायो ) वायुवत् सर्वोपकारिन् बलवन् ! तू ( नियुतः ) नियुक्त वा सहस्रों अश्वादि सेनाओं को ( वह ) सन्मार्ग पर ले चल, और ( सुतस्य अन्धसः ) ऐश्वर्य से समृद्ध, उत्पन्न अन्न को भी ( याहि ) प्राप्त कर और ( मदाय ) तृप्ति के लिये उसका ( पिब ) उपभोग कर ॥

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १—४ वायुः। ५—७ इन्द्रवायू देवते । छन्दः—१, २, ७ विराट् त्रिष्टुप् । ३ त्रिष्टुप् । ४, ५, ६ निचृत् त्रिष्टुप् ॥ सप्तर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top