ऋग्वेद - मण्डल 7/ सूक्त 90/ मन्त्र 2
ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं॑ शुचिपा॒स्तुभ्यं॑ वायो । कृ॒णोषि॒ तं मर्त्ये॑षु प्रश॒स्तं जा॒तोजा॑तो जायते वा॒ज्य॑स्य ॥
स्वर सहित पद पाठई॒शा॒नाय॑ । प्रऽहु॑ति॒म् । यः । ते॒ । आन॑ट् । शुचि॑म् । सोम॑म् । शु॒चि॒ऽपाः॒ । तुभ्य॑म् । वा॒यो॒ इति॑ । कृ॒णोषि॑ । तम् । मर्त्ये॑षु । प्र॒ऽश॒स्तम् । जा॒तः॑ऽजा॑तः । जा॒य॒ते॒ । वा॒ज्य॑स्य ॥
स्वर रहित मन्त्र
ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो । कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥
स्वर रहित पद पाठईशानाय । प्रऽहुतिम् । यः । ते । आनट् । शुचिम् । सोमम् । शुचिऽपाः । तुभ्यम् । वायो इति । कृणोषि । तम् । मर्त्येषु । प्रऽशस्तम् । जातःऽजातः । जायते । वाज्यस्य ॥ ७.९०.२
ऋग्वेद - मण्डल » 7; सूक्त » 90; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 12; मन्त्र » 2
अष्टक » 5; अध्याय » 6; वर्ग » 12; मन्त्र » 2
विषय - बलवान् सेनापति के कर्त्तव्य ।
भावार्थ -
हे (वायो ) बलवन् ! हे विद्वन् ! (यः) जो ( शुचि-पाः ) शुद्ध आचार, शुद्ध व्यवहार का पालन करने वाला पुरुष ( ते ईशानाय ) तुझ सर्वैश्वर्यवान् का (शुचिं सोमं ) शुद्ध अन्नादि, शुद्ध ऐश्वर्य, और (प्रहुतिं) सर्वोत्तम दान ( आनट् ) प्राप्त कराता है, ( तं ) उसको तू ( मर्त्येषु ) मनुष्यों के बीच ( प्रशस्तं कृणोषि ) प्रशस्त, कर्मकुशल एवं उत्तम मान योग्य बना देता है और वह ( जातः-जातः) उत्तम रूप प्रकट हो २ कर ( अस्य ) इस प्रजाजन के बीच ( वाजी ) ज्ञानवान्, ऐश्वर्यवान् और बलवान् ( जायते ) हो जाता है ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १—४ वायुः। ५—७ इन्द्रवायू देवते । छन्दः—१, २, ७ विराट् त्रिष्टुप् । ३ त्रिष्टुप् । ४, ५, ६ निचृत् त्रिष्टुप् ॥ सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें