ऋग्वेद - मण्डल 7/ सूक्त 91/ मन्त्र 1
कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धास॑: पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् । ते वा॒यवे॒ मन॑वे बाधि॒तायावा॑सयन्नु॒षसं॒ सूर्ये॑ण ॥
स्वर सहित पद पाठकु॒वित् । अ॒ङ्ग । नम॑सा । ये । वृ॒धासः॑ । पु॒रा । दे॒वाः । अ॒न॒व॒द्यासः॑ । आस॑न् । ते । वा॒यवे॑ । मन॑वे । बा॒धि॒ताय॑ । अवा॑सयन् । उ॒षस॑म् । सूर्ये॑ण ॥
स्वर रहित मन्त्र
कुविदङ्ग नमसा ये वृधास: पुरा देवा अनवद्यास आसन् । ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥
स्वर रहित पद पाठकुवित् । अङ्ग । नमसा । ये । वृधासः । पुरा । देवाः । अनवद्यासः । आसन् । ते । वायवे । मनवे । बाधिताय । अवासयन् । उषसम् । सूर्येण ॥ ७.९१.१
ऋग्वेद - मण्डल » 7; सूक्त » 91; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 13; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 13; मन्त्र » 1
विषय - बलवान् का स्थापन ।
भावार्थ -
( ये ) जो ( नमसा ) विनयपूर्वक वृद्ध जनों के प्रति नमस्कार या शत्रु को नमाने वाले बल से ( पुरा ) पहले ( वृधासः ) बढ़ने हारे ( अनवद्यासः ) अनिन्दिताचरण करने वाले, ( देवाः ) विद्या, धन पुत्र आदि के अभिलाषी (आसन्) रहते हैं ( ते ) वे ( वायवे ) वायु के समान बलवान् वा प्राणवत् प्रिय, ( मनवे ) मननशील, ज्ञानयुक्त (बाधिताय ) पीड़ित प्रजाजन की रक्षा के लिये ( उषसं ) प्रभात वेला के समान कान्तियुक्त तेजस्विनी सेना को ( सूर्येण ) सूर्यवत् तेजस्वी नायक पुरुष के साथ ( अवासयन् ) रखते हैं । ( २ ) जो आदर विनय से वृद्ध अनिन्दिताचरणी विद्वान् पुरुष होते हैं वे बलवान् ( बाधिताय मनवे ) पीड़ित या खण्डित वंश वाले मनुष्य की वंशवृद्धि के लिये ( उषसं ) कामनायुक्त स्त्री को (सूर्येण ) पुत्रोत्पादन में समर्थ पुरुष के साथ और ( उषसं ) विद्यार्थी को सूर्यवत् विद्वान् गुरु के साथ ( अवासयन् ) सहयोग में रक्खें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १, ३ वायुः । २, ४–७ इन्द्रवायू देवते। छन्दः—१, ४,७ विराट् त्रिष्टुप् । २, ५, ६ आर्षी त्रिष्टुप् ॥ ३ निचृत् त्रिष्टुप् ॥ सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें