Loading...
ऋग्वेद मण्डल - 7 के सूक्त 93 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 93/ मन्त्र 8
    ऋषिः - वसिष्ठः देवता - इन्द्राग्नी छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् । मेन्द्रो॑ नो॒ विष्णु॑र्म॒रुत॒: परि॑ ख्यन्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥

    स्वर सहित पद पाठ

    ए॒ताः । अ॒ग्ने॒ । आ॒शु॒षा॒णासः॑ । इ॒ष्टीः । यु॒वोः । सचा॑ । अ॒भि । अ॒श्या॒म॒ । वाजा॑न् । मा । इन्द्रः॑ । नः॒ । विष्णुः॑ । म॒रुतः॑ । परि॑ । ख्यन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥


    स्वर रहित मन्त्र

    एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् । मेन्द्रो नो विष्णुर्मरुत: परि ख्यन्यूयं पात स्वस्तिभि: सदा नः ॥

    स्वर रहित पद पाठ

    एताः । अग्ने । आशुषाणासः । इष्टीः । युवोः । सचा । अभि । अश्याम । वाजान् । मा । इन्द्रः । नः । विष्णुः । मरुतः । परि । ख्यन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.९३.८

    ऋग्वेद - मण्डल » 7; सूक्त » 93; मन्त्र » 8
    अष्टक » 5; अध्याय » 6; वर्ग » 16; मन्त्र » 3

    भावार्थ -
    हे ( अग्ने ) अग्रणी जन ! हम लोग ( एताः ) इन ( इष्टी: ) देने योग्य करादि अंशों को ( आशुषाणासः ) अति शीघ्र देते हुए, (युवोः) तुम दोनों के ( वाजान् ) बलों, ऐश्वर्यों को ( सचा अभि अश्याम ) एक साथ मिलकर भोग करें । ( इन्द्रः विष्णुः ) ऐश्वर्यवान् जन और व्यापक अधिकार वाले शासक तथा ( मरुतः ) बलवान् शत्रुनाशक वीर पुरुष और विद्वान् जन (नः परिख्यन् ) हमें कभी उपेक्षा न करें । हमारी कभी निन्दा वा त्याग न करें । ( यूयं नः स्वस्तिभिः सदा पात ) आप लोग हमारी सदा उत्तम २ उपायों से रक्षा करें । इति षोडशो वर्गः॥

    इस भाष्य को एडिट करें
    Top