ऋग्वेद - मण्डल 7/ सूक्त 94/ मन्त्र 1
इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः । अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥
स्वर सहित पद पाठइ॒यम् । वा॒म॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः । अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥
स्वर रहित मन्त्र
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनि ॥
स्वर रहित पद पाठइयम् । वामस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्यऽस्तुतिः । अभ्रात् । वृष्टिःऽइव । अजनि ॥ ७.९४.१
ऋग्वेद - मण्डल » 7; सूक्त » 94; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 17; मन्त्र » 1
अष्टक » 5; अध्याय » 6; वर्ग » 17; मन्त्र » 1
विषय - इन्द्र-अग्नि, विद्वान् गुरु शिष्यों के कर्त्तव्य।
भावार्थ -
हे ( इन्द्राग्नी ) इन्द्र, ऐश्वर्यवन् ! हे ( अग्ने ) अंग में झुकने हारे, विनयशील शिष्य जनो ! ( इयं ) यह ( पूर्व्य-स्तुतिः ) पूर्व पुरुषों से प्राप्त उत्तम ज्ञानोपदेश ( अस्य मन्मनः ) इस ज्ञानवान् पुरुष का ( वाम् ) आप दोनों के प्रति ( अभ्रात् वृष्टिः इव ) मेघ से वृष्टि के समान ( अजनि ) प्रकट हुआ करे ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ इन्द्राग्नी देवते॥ छन्दः—१, ३, ८, १० आर्षी निचृद् गायत्री । २, ४, ५, ६, ७, ९ , ११ आर्षी गायत्री । १२ आर्षी निचृदनुष्टुप् ॥ द्वादर्शं सूक्तम्॥
इस भाष्य को एडिट करें