Loading...
ऋग्वेद मण्डल - 7 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 97/ मन्त्र 9
    ऋषिः - वसिष्ठः देवता - इन्द्राब्रह्मणस्पती छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥

    स्वर सहित पद पाठ

    इ॒यम् । वा॒म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सु॒ऽवृ॒क्तिः । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ । अ॒का॒रि॒ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥


    स्वर रहित मन्त्र

    इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि । अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥

    स्वर रहित पद पाठ

    इयम् । वाम् । ब्रह्मणः । पते । सुऽवृक्तिः । ब्रह्म । इन्द्राय । वज्रिणे । अकारि । अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥ ७.९७.९

    ऋग्वेद - मण्डल » 7; सूक्त » 97; मन्त्र » 9
    अष्टक » 5; अध्याय » 6; वर्ग » 22; मन्त्र » 4

    भावार्थ -
    हे (ब्रह्मणस्पते ) ब्रह्मज्ञान वेद और बड़े राष्ट्र के पालक ! हे ( इन्द्र ) ऐश्वर्यवन् ! जीव ! ( वां ) आप दोनों की ( इन्द्राय वज्रिणे ) शक्तिशाली आत्मा की ( इयं ) यह ( सुवृक्तिः ) उत्तम स्तुति (अकारि) की जाती है । आप दोनों ( धियः अविष्टं ) उत्तम बुद्धियों, कर्मों की रक्षा करो और ( पुरन्धीः जिगृतम् ) नाना कर्म करने वाले वा देह को पुरवत् धारण करने वाले जीवों को उत्तम उपदेश करो । ( वनुषां ) कर्म फल सेवन करने वाले जीवों के ( अरातीः ) सुखादि न देने वाले, बाधक ( अर्यः ) शत्रुओं को ( जजस्तम् ) नाश करो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १ इन्द्रः। २,४—८ बृहस्पतिः। ३,९ इन्द्राब्रह्मणस्पती। १० इन्द्राबृहस्पती देवते। छन्दः—१ आर्षी त्रिष्टुप्। २, ४, ७ विराट् त्रिष्टुप्। ३, ५, ६, ८, ९, १० निचृत् त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top