ऋग्वेद - मण्डल 7/ सूक्त 97/ मन्त्र 10
ऋषिः - वसिष्ठः
देवता - इन्द्राबृहस्पती
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
स्वर सहित पद पाठबृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य । ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभि: सदा नः ॥
स्वर रहित पद पाठबृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य । धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥ ७.९७.१०
ऋग्वेद - मण्डल » 7; सूक्त » 97; मन्त्र » 10
अष्टक » 5; अध्याय » 6; वर्ग » 22; मन्त्र » 5
अष्टक » 5; अध्याय » 6; वर्ग » 22; मन्त्र » 5
विषय - बृहस्पति प्रभु ।
भावार्थ -
हे ( बृहस्पते ) महान् विश्व के पालक ! हे ( इन्द्रः च ) जीवात्मन् ! ( युवम् ) आप दोनों, ( दिव्यस्य उत पार्थिवस्य वस्वः ) आकाश और भूमि के समस्त ऐश्वर्यों के ( ईशाथे ) प्रभु हो । आप दोनों ( स्तुवते कीरये चित् ) स्तुतिशील, विद्वान् को ( रयिं धत्तम् ) ऐश्वर्य प्रदान करो । हे विद्वान् जनो ! (यूयं स्वस्तिभिः नः सदा पात) आप लोग हमारी सदा कल्याणकारी आशिषों और उपायों से रक्षा करो। इति द्वाविंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १ इन्द्रः। २,४—८ बृहस्पतिः। ३,९ इन्द्राब्रह्मणस्पती। १० इन्द्राबृहस्पती देवते। छन्दः—१ आर्षी त्रिष्टुप्। २, ४, ७ विराट् त्रिष्टुप्। ३, ५, ६, ८, ९, १० निचृत् त्रिष्टुप्॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें