Loading...
ऋग्वेद मण्डल - 8 के सूक्त 102 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 102/ मन्त्र 22
    ऋषिः - प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    अ॒ग्निमिन्धा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्य॑: । अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥

    स्वर सहित पद पाठ

    अ॒ग्निम् । इन्धा॑नः । मन॑सा । धिय॑म् । स॒चे॒त॒ । मर्त्यः॑ । अ॒ग्निम् । ई॒धे॒ । वि॒वस्व॑ऽभिः ॥


    स्वर रहित मन्त्र

    अग्निमिन्धानो मनसा धियं सचेत मर्त्य: । अग्निमीधे विवस्वभिः ॥

    स्वर रहित पद पाठ

    अग्निम् । इन्धानः । मनसा । धियम् । सचेत । मर्त्यः । अग्निम् । ईधे । विवस्वऽभिः ॥ ८.१०२.२२

    ऋग्वेद - मण्डल » 8; सूक्त » 102; मन्त्र » 22
    अष्टक » 6; अध्याय » 7; वर्ग » 12; मन्त्र » 7

    भावार्थ -
    ( अग्निम् इन्धानः मर्त्यः ) अग्नि को प्रज्वलित करता हुआ मनुष्य ( मनसा धियं सचेत ) मन से वा ज्ञान से ( धियं ) बुद्धि वा कर्म को युक्त करे। इसी प्रकार मनुष्य ( विवस्वभिः) विद्वानों द्वारा भी ( अग्निम् इधे ) उस ज्ञानवान् प्रभु को अपने हृदय में प्रज्वलित करे। इति द्वादशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - प्रयोगो भार्गवोऽग्निर्वा पावको बार्हस्पत्यः। अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ। तयोर्वान्यतर ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ३—५, ८, ९, १४, १५, २०—२२ निचृद् गायत्री। २, ६, १२, १३, १६ गायत्री। ७, ११, १७, १९ विराड् गायत्री। १०, १८ पादनिचृद् गायत्री॥

    इस भाष्य को एडिट करें
    Top