Loading...
ऋग्वेद मण्डल - 8 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 103/ मन्त्र 1
    ऋषिः - सोभरिः काण्वः देवता - अग्निः छन्दः - विराड्बृहती स्वरः - मध्यमः

    अद॑र्शि गातु॒वित्त॑मो॒ यस्मि॑न्व्र॒तान्या॑द॒धुः । उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिर॑: ॥

    स्वर सहित पद पाठ

    अद॑र्शि । गा॒तु॒वित्ऽत॑मः । यस्मि॑न् । व्र॒तानि॑ । आ॒ऽद॒धुः । उपो॒ इति॑ । सु । जा॒तम् । आर्य॑स्य । वर्ध॑नम् । अ॒ग्निम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ॥


    स्वर रहित मन्त्र

    अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः । उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिर: ॥

    स्वर रहित पद पाठ

    अदर्शि । गातुवित्ऽतमः । यस्मिन् । व्रतानि । आऽदधुः । उपो इति । सु । जातम् । आर्यस्य । वर्धनम् । अग्निम् । नक्षन्त । नः । गिरः ॥ ८.१०३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 103; मन्त्र » 1
    अष्टक » 6; अध्याय » 7; वर्ग » 13; मन्त्र » 1

    भावार्थ -
    ( गातुवित्-तमः ) मार्ग, वाणी, ज्ञान आदि को जानने और अन्यों को जनाने हारा, भूमि को सूर्यवत् वेद वाणी का भली प्रकार प्रकाशित करने वाला प्रभु, गुरु ( अदर्शि ) सब को दर्शन करने योग्य है। ( यस्मिन् ) जिस के आश्रय या अधीन रहकर सब ( व्रतानि आदधुः ) व्रतों को धारण करते हैं। ( आर्यस्य वर्धनम् ) श्रेष्ठ जनों को बढ़ाने वाले ( जातम् ) सब को प्रकट, विदित, प्रसिद्ध ( अग्निम् ) पूज्य, तेजस्वी, ज्ञाता, ज्ञापक प्रभु, सर्व गुरु को (नः गिरः उपो सु नक्षन्त) हमारी स्तुति वाणियां अच्छी प्रकार प्राप्त हों।

    ऋषि | देवता | छन्द | स्वर - सोभरि: काण्व ऋषिः॥ १—१३ अग्निः। १४ अग्निर्मरुतश्च देवताः॥ छन्दः—१, ३, १३, विराड् बृहती। २ निचृद् बृहती। ४ बृहती। ६ आर्ची स्वराड् बृहती। ७, ९ स्वराड् बृहती। ६ पंक्तिः। ११ निचृत् पंक्ति:। १० आर्ची भुरिग् गायत्री। ८ निचृदुष्णिक्। १२ विराडुष्णिक्॥

    इस भाष्य को एडिट करें
    Top