Loading...
ऋग्वेद मण्डल - 8 के सूक्त 103 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 103/ मन्त्र 3
    ऋषिः - सोभरिः काण्वः देवता - अग्निः छन्दः - विराड्बृहती स्वरः - मध्यमः

    यस्मा॒द्रेज॑न्त कृ॒ष्टय॑श्च॒र्कृत्या॑नि कृण्व॒तः । स॒ह॒स्र॒सां मे॒धसा॑ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ॥

    स्वर सहित पद पाठ

    यस्मा॑त् । रेज॑न्त । कृ॒ष्टयः॑ । च॒र्कृत्या॑नि । कृ॒ण्व॒तः । स॒ह॒स्र॒ऽसाम् । मे॒धसा॑तौऽइव । त्मना॑ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥


    स्वर रहित मन्त्र

    यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः । सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥

    स्वर रहित पद पाठ

    यस्मात् । रेजन्त । कृष्टयः । चर्कृत्यानि । कृण्वतः । सहस्रऽसाम् । मेधसातौऽइव । त्मना । अग्निम् । धीभिः । सपर्यत ॥ ८.१०३.३

    ऋग्वेद - मण्डल » 8; सूक्त » 103; मन्त्र » 3
    अष्टक » 6; अध्याय » 7; वर्ग » 13; मन्त्र » 3

    भावार्थ -
    ( चर्कृत्यानि कृण्वतः यस्मात् ) अपने अवश्य कर्त्तव्य, सर्ग, स्थिति, प्रलय वा मृत्यु आदि नाना कर्मों के सम्पादन करते हुए जिस से ( कृष्टयः ) समस्त मनुष्य मानो अपने देह में कर्म बीज की कृषि करते और कर्मफल का संचय और उपभोग करते हुए समस्त जीव गण (रेजन्ते) भ्रमपूर्वक कांपते और सञ्चालित होते हैं मानो उस ( मेधसातौ इव ) पवित्र अन्नवत् अवश्य प्राप्य फल प्राप्त करने के काल में ( सहस्र-सां) एक सत् बीज का सहस्रों गुणा फल देने वाले ( अग्निं ) उस परम ज्ञानी पूज्य प्रभु की ( धीभिः सपर्यत ) उत्तम कर्मों और ज्ञानों, स्तुतियों से शुश्रूषा किया करो।

    ऋषि | देवता | छन्द | स्वर - सोभरि: काण्व ऋषिः॥ १—१३ अग्निः। १४ अग्निर्मरुतश्च देवताः॥ छन्दः—१, ३, १३, विराड् बृहती। २ निचृद् बृहती। ४ बृहती। ६ आर्ची स्वराड् बृहती। ७, ९ स्वराड् बृहती। ६ पंक्तिः। ११ निचृत् पंक्ति:। १० आर्ची भुरिग् गायत्री। ८ निचृदुष्णिक्। १२ विराडुष्णिक्॥

    इस भाष्य को एडिट करें
    Top