Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 13/ मन्त्र 1
    ऋषिः - नारदः काण्वः देवता - इन्द्र: छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    इन्द्र॑: सु॒तेषु॒ सोमे॑षु॒ क्रतुं॑ पुनीत उ॒क्थ्य॑म् । वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ॥

    स्वर सहित पद पाठ

    इन्द्रः॑ । सु॒तेषु॑ । सोमे॑षु । क्रतु॑म् । पु॒नी॒ते॒ । उ॒क्थ्य॑म् । वि॒दे । वृ॒धस्य॑ । दक्ष॑सः । म॒हान् । हि । सः ॥


    स्वर रहित मन्त्र

    इन्द्र: सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् । विदे वृधस्य दक्षसो महान्हि षः ॥

    स्वर रहित पद पाठ

    इन्द्रः । सुतेषु । सोमेषु । क्रतुम् । पुनीते । उक्थ्यम् । विदे । वृधस्य । दक्षसः । महान् । हि । सः ॥ ८.१३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 13; मन्त्र » 1
    अष्टक » 6; अध्याय » 1; वर्ग » 7; मन्त्र » 1

    भावार्थ -
    ( इन्द्रः ) ऐश्वर्यवान्, तेजस्वी और सत्य ज्ञान का द्रष्टा, स्वामी, प्रभु ( सुतेषु सोमेषु ) पुत्रों और शिष्यों में गुरु के समान उत्पन्न वा निष्काम उपासक विद्वानों में ( क्रतुम् ) कर्म, ज्ञान और ( उक्थ्यम् ) वचन को भी ( पुनीते ) रसवत् ही पवित्र, स्वच्छ करता है। इस प्रकार वह उपासक ( वृधस्य ) वर्धक और ( दक्षसः ) बल के ( विदे ) प्राप्त करने के लिये यत्न करता है, क्योंकि ( सः ) वह प्रभु ( महान् हि ) बहुत बड़ा एवं पूज्य है ।

    ऋषि | देवता | छन्द | स्वर - नारदः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५, ८, ११, १४, १९, २१, २२, २६, २७, ३१ निचृदुष्णिक्। २—४, ६, ७, ९, १०, १२, १३, १५—१८, २०, २३—२५, २८, २९, ३२, ३३ उष्णिक्। ३० आर्षी विराडुष्णिक्॥ त्रयस्त्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top