Loading...
ऋग्वेद मण्डल - 8 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 16/ मन्त्र 11
    ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    स न॒: पप्रि॑: पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः । इन्द्रो॒ विश्वा॒ अति॒ द्विष॑: ॥

    स्वर सहित पद पाठ

    सः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । विश्वा॑ । अति॑ । द्विषः॑ ॥


    स्वर रहित मन्त्र

    स न: पप्रि: पारयाति स्वस्ति नावा पुरुहूतः । इन्द्रो विश्वा अति द्विष: ॥

    स्वर रहित पद पाठ

    सः । नः । पप्रिः । पारयाति । स्वस्ति । नावा । पुरुऽहूतः । इन्द्रः । विश्वा । अति । द्विषः ॥ ८.१६.११

    ऋग्वेद - मण्डल » 8; सूक्त » 16; मन्त्र » 11
    अष्टक » 6; अध्याय » 1; वर्ग » 21; मन्त्र » 5

    भावार्थ -
    ( सः पुरुहूतः ) वह बहुतों से पुकारे जाने वाला ( इन्द्रः ) शत्रुहन्ता, परमैश्वर्यवान् प्रभु, ( पप्रिः ) सब का पालक ( विश्वाः द्विषः ) सब अप्रीति कर शत्रुओं वा संकटों से (नावा) नौका से नदियों के समान ( नः ) हमें (स्वस्ति) कल्याणपूर्वक, सुख से (अति पारयाति) पार करे।

    ऋषि | देवता | छन्द | स्वर - इरिम्बठिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ९—१२ गायत्री। २—७ निचृद् गायत्री। ८ विराड् गायत्री॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top