ऋग्वेद - मण्डल 8/ सूक्त 16/ मन्त्र 11
स न॒: पप्रि॑: पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः । इन्द्रो॒ विश्वा॒ अति॒ द्विष॑: ॥
स्वर सहित पद पाठसः । नः॒ । पप्रिः॑ । पा॒र॒या॒ति॒ । स्व॒स्ति । ना॒वा । पु॒रु॒ऽहू॒तः । इन्द्रः॑ । विश्वा॑ । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
स न: पप्रि: पारयाति स्वस्ति नावा पुरुहूतः । इन्द्रो विश्वा अति द्विष: ॥
स्वर रहित पद पाठसः । नः । पप्रिः । पारयाति । स्वस्ति । नावा । पुरुऽहूतः । इन्द्रः । विश्वा । अति । द्विषः ॥ ८.१६.११
ऋग्वेद - मण्डल » 8; सूक्त » 16; मन्त्र » 11
अष्टक » 6; अध्याय » 1; वर्ग » 21; मन्त्र » 5
अष्टक » 6; अध्याय » 1; वर्ग » 21; मन्त्र » 5
विषय - स्तुति योग्य प्रभु के गुणों का वर्णन ।
भावार्थ -
( सः पुरुहूतः ) वह बहुतों से पुकारे जाने वाला ( इन्द्रः ) शत्रुहन्ता, परमैश्वर्यवान् प्रभु, ( पप्रिः ) सब का पालक ( विश्वाः द्विषः ) सब अप्रीति कर शत्रुओं वा संकटों से (नावा) नौका से नदियों के समान ( नः ) हमें (स्वस्ति) कल्याणपूर्वक, सुख से (अति पारयाति) पार करे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - इरिम्बठिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ९—१२ गायत्री। २—७ निचृद् गायत्री। ८ विराड् गायत्री॥ द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें