Loading...
ऋग्वेद मण्डल - 8 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 16/ मन्त्र 12
    ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    स त्वं न॑ इन्द्र॒ वाजे॑भिर्दश॒स्या च॑ गातु॒या च॑ । अच्छा॑ च नः सु॒म्नं ने॑षि ॥

    स्वर सहित पद पाठ

    सः । त्वम् । नः॒ । इ॒न्द्र॒ । वाजे॑भिः । द॒श॒स्य । च॒ । गा॒तु॒ऽय । च॒ । अच्छ॑ । च॒ । नः॒ । सु॒म्नम् । ने॒षि॒ ॥


    स्वर रहित मन्त्र

    स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च । अच्छा च नः सुम्नं नेषि ॥

    स्वर रहित पद पाठ

    सः । त्वम् । नः । इन्द्र । वाजेभिः । दशस्य । च । गातुऽय । च । अच्छ । च । नः । सुम्नम् । नेषि ॥ ८.१६.१२

    ऋग्वेद - मण्डल » 8; सूक्त » 16; मन्त्र » 12
    अष्टक » 6; अध्याय » 1; वर्ग » 21; मन्त्र » 6

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! बलवन् ! प्रभो ! ( सः त्वं ) वह तू ( नः ) हमें ( वाजेभिः ) नाना ऐश्वर्यो और बलों करके ( दशस्य ) सुख प्रदान कर और ( गातुया च ) उत्तम सुख की ओर मार्ग दिखा। ( अच्छ च नः सुम्नं नेषि ) हमें सुख की ओर ले चल। इत्येकविंशो वर्गः ॥

    ऋषि | देवता | छन्द | स्वर - इरिम्बठिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ९—१२ गायत्री। २—७ निचृद् गायत्री। ८ विराड् गायत्री॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top