Loading...
ऋग्वेद मण्डल - 8 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 17/ मन्त्र 1
    ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् । एदं ब॒र्हिः स॑दो॒ मम॑ ॥

    स्वर सहित पद पाठ

    आ । या॒हि॒ । सु॒सु॒म । हि । ते॒ । इन्द्र॑ । सोम॑म् । पिब॑ । इ॒मम् । आ । इ॒दम् । ब॒र्हिः । स॒दः॒ । मम॑ ॥


    स्वर रहित मन्त्र

    आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो मम ॥

    स्वर रहित पद पाठ

    आ । याहि । सुसुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् । आ । इदम् । बर्हिः । सदः । मम ॥ ८.१७.१

    ऋग्वेद - मण्डल » 8; सूक्त » 17; मन्त्र » 1
    अष्टक » 6; अध्याय » 1; वर्ग » 22; मन्त्र » 1

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यप्रद ! हे विद्वन् ! राजन् ! तू ( आयाहि ) हमें प्राप्त हो, आ, (ते) तेरे लिये ही हम ( इमं सोमं ) इस पुत्र वा ऐश्वर्य को ( सु-सुम ) उत्पन्न करते हैं। हे प्रभो ! तेरे लिये ही इस सोम, आत्मा को सन्मार्ग पर चलाते हैं, ( इमं पिब ) इसकी रक्षा कर। ( इदंबर्हिः ) यह वृद्धियुक्त प्रजाजन एवं आसनवत् ( मम सदः ) मेरा दिया आपके विराजने के लिये है। उस पर ( आ सदः ) आप विराजिये ।

    ऋषि | देवता | छन्द | स्वर - इरिम्बिठिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१—३, ७, ८ गायत्री। ४—६, ९—१२ निचृद् गायत्री। १३ विराड् गायत्री। १४ आसुरी बृहती। १५ आर्षी भुरिग् बृहती॥ पञ्चदशचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top