Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 19/ मन्त्र 1
    ऋषिः - सोभरिः काण्वः देवता - अग्निः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे । दे॒व॒त्रा ह॒व्यमोहि॑रे ॥

    स्वर सहित पद पाठ

    तम् । गू॒र्ध॒य॒ । स्वः॑ऽनरम् । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । द॒ध॒न्वि॒रे॒ । दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒रे॒ ॥


    स्वर रहित मन्त्र

    तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमोहिरे ॥

    स्वर रहित पद पाठ

    तम् । गूर्धय । स्वःऽनरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवऽत्रा । हव्यम् । आ । ऊहिरे ॥ ८.१९.१

    ऋग्वेद - मण्डल » 8; सूक्त » 19; मन्त्र » 1
    अष्टक » 6; अध्याय » 1; वर्ग » 29; मन्त्र » 1

    भावार्थ -
    जिस (देवं) तेजस्वी, सर्व सुखदाता, परम पुरुष को ( देवासः ) सब मनुष्य और पृथिवी सूर्यादि गण ( अरतिं ) अपना स्वामी, और सबसे अधिक ज्ञानवान् रूप से ( दधन्विरे ) धारण करते हैं और जिसको वे ( देवत्रा ) विद्वानों, तेजस्वियों, दानियों और ज्ञानप्रकाशकों में से ( हव्यम् आ ऊहिरे ) सत्य मानते हैं ( तं ) उस ( स्व:-नरं ) सबके नायक संचालक एवं सूर्य, और प्रकाश को लाने और मोक्ष वा सूर्यवत् प्रभु पद तक पहुंचाने वाले की ( गूर्धय ) स्तुति करो ।

    ऋषि | देवता | छन्द | स्वर - सोभरिः काण्व ऋषिः॥ देवता—१—३३ अग्निः। ३४, ३५ आदित्याः । ३६, ३७ त्रसदस्योर्दानस्तुतिः॥ छन्दः—१, ३, १५, २१, २३, २८, ३२ निचृदुष्णिक्। २७ भुरिगार्ची विराडुष्णिक्। ५, १९, ३० उष्णिक् ककुप् । १३ पुरं उष्णिक्। ७, ९ , ३४ पादनिचृदुष्णिक्। ११, १७, ३६ विराडुष्णिक्। २५ आर्चीस्वराडुष्णिक्। २, २२, २९, ३७ विराट् पंक्तिः। ४, ६, १२, १६, २०, ३१ निचृत् पंक्ति:। ८ आर्ची भुरिक् पंक्तिः। १० सतः पंक्तिः। १४ पंक्ति:। १८, ३३ पादनिचृत् पंक्ति:। २४, २६ आर्ची स्वराट् पंक्ति:। ३५ स्वराड् बृहती॥ सप्तत्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top