ऋग्वेद - मण्डल 8/ सूक्त 2/ मन्त्र 42
ऋषिः - मेधातिथिः
देवता - विभिन्दोर्दानस्तुतिः
छन्दः - निचृदार्षीगायत्री
स्वरः - षड्जः
उ॒त सु त्ये प॑यो॒वृधा॑ मा॒की रण॑स्य न॒प्त्या॑ । ज॒नि॒त्व॒नाय॑ मामहे ॥
स्वर सहित पद पाठउ॒त । सु । त्ये इति॑ । प॒यः॒ऽवृधा॑ । मा॒की इति॑ । रण॑स्य । न॒प्त्या॑ । ज॒नि॒ऽत्व॒नाय॑ । म॒म॒हे॒ ॥
स्वर रहित मन्त्र
उत सु त्ये पयोवृधा माकी रणस्य नप्त्या । जनित्वनाय मामहे ॥
स्वर रहित पद पाठउत । सु । त्ये इति । पयःऽवृधा । माकी इति । रणस्य । नप्त्या । जनिऽत्वनाय । ममहे ॥ ८.२.४२
ऋग्वेद - मण्डल » 8; सूक्त » 2; मन्त्र » 42
अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 7
अष्टक » 5; अध्याय » 7; वर्ग » 24; मन्त्र » 7
विषय - स्तुत्य प्रभु । उससे प्रार्थनाएं ।
भावार्थ -
(इत ) और (त्ये) उन ( पय:- वृधा ) माता पिता के समान दूध और ज्ञान से बालकवत् हमें बढ़ाने वाले ( रणस्य माकी ) सब रम्य पदार्थों को उत्पन्न करने वाले ( नप्त्या ) सदा परस्पर सम्बद्ध, प्रभु और प्रकृति दोनों को ( जनित्वनाय ) जीवों और जगत् के उत्पन्न करने के लिये ( सु मामहे) उत्तम रीति से पूज्य रूप से जाने । इति चतुर्विंशो वर्गः ॥
टिप्पणी -
'माकी' निर्मायौ ॥ सा० ॥
ऋषि | देवता | छन्द | स्वर - मेध्यातिथिः काण्वः प्रियमेधश्चांगिरसः । ४१, ४२ मेधातिथिर्ऋषिः ॥ देवता:—१—४० इन्द्रः। ४१, ४२ विभिन्दोर्दानस्तुतिः॥ छन्दः –१– ३, ५, ६, ९, ११, १२, १४, १६—१८, २२, २७, २९, ३१, ३३, ३५, ३७, ३८, ३९ आर्षीं गायत्री। ४, १३, १५, १९—२१, २३, २४, २५, २६, ३०, ३२, ३६, ४२ आर्षीं निचृद्गायत्री। ७, ८, १०, ३४, ४० आर्षीं विराड् गायत्री। ४१ पादनिचृद् गायत्री। २८ आर्ची स्वराडनुष्टुप्॥ चत्वारिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें