Loading...
ऋग्वेद मण्डल - 8 के सूक्त 3 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 3/ मन्त्र 1
    ऋषिः - मेध्यातिथिः काण्वः देवता - इन्द्र: छन्दः - ककुम्मतीबृहती स्वरः - मध्यमः

    पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः । आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धिय॑: ॥

    स्वर सहित पद पाठ

    पिबा॑अ॑ । सु॒तस्य॑ । र॒सिनः॑ । मत्स्व॑ । नः॒ । इ॒न्द्र॒ । गोऽम॑तः । आ॒पिः । नः॒ । बो॒धि॒ । स॒ध॒ऽमाद्यः॑ । वृ॒धे॒ । अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । धियः॑ ॥


    स्वर रहित मन्त्र

    पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्यो वृधे३ऽस्माँ अवन्तु ते धिय: ॥

    स्वर रहित पद पाठ

    पिबाअ । सुतस्य । रसिनः । मत्स्व । नः । इन्द्र । गोऽमतः । आपिः । नः । बोधि । सधऽमाद्यः । वृधे । अस्मान् । अवन्तु । ते । धियः ॥ ८.३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 3; मन्त्र » 1
    अष्टक » 5; अध्याय » 7; वर्ग » 25; मन्त्र » 1

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् प्रभो ! तू ( गोमतः ) वाणी से युक्त प्रार्थी वा इन्द्रियों से युक्त ( रसिनः ) रस, बल या सुख के अभिलाषी ( सुतस्य ) उत्पन्न जीव का ( पिब ) पालन कर । (नः मत्स्व ) हमें हर्षित कर । तू ( सधमाद्यः ) सत्संग से आनन्द प्राप्त करने हारा होकर गुरुवत् ( नः ) हमारा ( आपिः ) आप्त बन्धु होकर हमें ( वृधे ) हमारी वृद्धि के लिये ( बोधि ) ज्ञान प्रदान कर । और ( ते धियः ) तेरे कर्म, बुद्धियां और प्रार्थनाएं, स्तुतियां ( अस्मान् अवन्तु ) हमारी रक्षा करें ।

    ऋषि | देवता | छन्द | स्वर - मेध्यातिथिः काण्व ऋषिः॥ देवताः—१—२० इन्द्रः। २१—२४ पाकस्थाम्नः कौरयाणस्य दानस्तुतिः॥ छन्दः—१ कुकुम्मती बृहती। ३, ५, ७, ९, १९ निचृद् बृहती। ८ स्वराड् बृहती। १५, २४ बृहती। १७ पथ्या बृहती। २, १०, १४ सतः पंक्तिः। ४, १२, १६, १८ निचृत् पंक्तिः। ६ भुरिक् पंक्तिः। २० विराट् पंक्तिः। १३ अनुष्टुप्। ११, २१ भुरिगनुष्टुप्। २२ विराड् गायत्री। २३ निचृत् गायत्री॥ चतुर्विशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top