ऋग्वेद - मण्डल 8/ सूक्त 22/ मन्त्र 1
ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये॑ । यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै॑ त॒स्थथु॑: ॥
स्वर सहित पद पाठओ इति॑ । त्यम् । अ॒ह्वे॒ । आ । रथ॑म् । अ॒द्य । दंसि॑ष्ठम् । ऊ॒तये॑ । यम् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । रु॒द्र॒ऽव॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी । आ । सू॒र्यायै॑ । त॒स्थथुः॑ ॥
स्वर रहित मन्त्र
ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये । यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथु: ॥
स्वर रहित पद पाठओ इति । त्यम् । अह्वे । आ । रथम् । अद्य । दंसिष्ठम् । ऊतये । यम् । अश्विना । सुऽहवा । रुद्रऽवर्तनी इति रुद्रऽवर्तनी । आ । सूर्यायै । तस्थथुः ॥ ८.२२.१
ऋग्वेद - मण्डल » 8; सूक्त » 22; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 5; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 5; मन्त्र » 1
विषय - कृषि का उपदेश।
भावार्थ -
missing
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सोभरिः काण्व ऋषिः॥ अश्विनौ देवते॥ छन्दः—१ विराङ् बृहती। ३, ४ निचृद् बृहती। ७ बृहती पथ्या। १२ विराट् पंक्ति:। ६, १६, १८ निचत पंक्ति:। ४, १० सतः पंक्तिः। २४ भुरिक पंक्ति:। ८ अनुष्टुप्। ९,११, १७ उष्णिक्। १३ निचुडुष्णिक्। १५ पादनिचृदुष्णिक्। १२ निचृत् त्रिष्टुप्॥ अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें