Loading...
ऋग्वेद मण्डल - 8 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 25/ मन्त्र 24
    ऋषिः - विश्वमना वैयश्वः देवता - मित्रावरुणौ छन्दः - उष्णिक् स्वरः - ऋषभः

    स्मद॑भीशू॒ कशा॑वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती । म॒हो वा॒जिना॒वर्व॑न्ता॒ सचा॑सनम् ॥

    स्वर सहित पद पाठ

    स्मद॑भीशू॒ इति॒ स्मत्ऽअ॑भीशू । कशा॑ऽवन्ता । विप्रा॑ । नवि॑ष्ठया । म॒ती । म॒हः । वा॒जिनौ॑ । अर्व॑न्ता । सचा॑ । अ॒स॒न॒म् ॥


    स्वर रहित मन्त्र

    स्मदभीशू कशावन्ता विप्रा नविष्ठया मती । महो वाजिनावर्वन्ता सचासनम् ॥

    स्वर रहित पद पाठ

    स्मदभीशू इति स्मत्ऽअभीशू । कशाऽवन्ता । विप्रा । नविष्ठया । मती । महः । वाजिनौ । अर्वन्ता । सचा । असनम् ॥ ८.२५.२४

    ऋग्वेद - मण्डल » 8; सूक्त » 25; मन्त्र » 24
    अष्टक » 6; अध्याय » 2; वर्ग » 25; मन्त्र » 4

    भावार्थ -
    ( स्मत्-अभीशू ) शोभायुक्त अगुलियों, धर्म-मर्यादाओं, व्यवस्थाओं से युक्त, ( कशावन्ता ) अर्थप्रकाशक, शुभ वाणी वाले, (विप्रा) मेधावी, बुद्धिमान् ( नविष्ठया ) अतिस्तुत्य ( मती ) बुद्धि से युक्त, ( महः वाजिनी ) बड़े भारी ज्ञानी ( अर्वन्ता ) दुःखों का नाश करने वाले, सन्मार्गगामी, स्त्री पुरुषों को मैं दो अश्वों वा प्राणों के सदृश ( सचा असनम् ) सदा एक साथ प्राप्त करूं। इति पञ्चविंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - विश्वमना वैयश्व ऋषिः॥ १—९, १३—२४ मित्रावरुणौ। १०—१२ विश्वेदेवा देवताः॥ छन्दः—१, २, ५—९, १९ निचृदुष्णिक्। ३, १०, १३—१६, २०—२२ विराडष्णिक्। ४, ११, १२, २४ उष्णिक्। २३ आर्ची उष्णिक्। १७, १० पादनिचृदुष्णिक्॥ चतुर्विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top