Loading...
ऋग्वेद मण्डल - 8 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 33/ मन्त्र 1
    ऋषिः - मेधातिथिः काण्वः देवता - इन्द्र: छन्दः - बृहती स्वरः - मध्यमः

    व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः । प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥

    स्वर सहित पद पाठ

    व॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः । प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥


    स्वर रहित मन्त्र

    वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥

    स्वर रहित पद पाठ

    वयम् । घ । त्वा । सुतऽवन्तः । आपः । न । वृक्तऽबर्हिषः । पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतारः । आसते ॥ ८.३३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 33; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 7; मन्त्र » 1

    भावार्थ -
    जिस प्रकार ( आपः न ) जलधाराएं ( वृक्त बर्हिषः ) कुशा काशादि की वृद्धि करने वाली होकर ( प्र-स्रवणेषु ) निर्झरों में नीचे की ओर बहा करती हैं उसी प्रकार हे ( वृत्र-हन् ) शत्रुनाशक स्वामिन् ! ( वयं घ ) हम भी ( सुत-वन्तः ) उत्पन्न उत्तम प्रजावान् और अन्न ऐश्वर्यादिमान् (वृक्त-बर्हिषः) यज्ञ में आसनादिवत् विस्तीर्ण एवं प्रजाओं की वृद्धि करके ( त्वा परि ) तुझे प्राप्त हों ( पवित्रस्य ) शुद्ध पवित्र जल एवं ज्ञान के ( प्र-स्रवणेषु ) प्रवाहों के तटों पर विराजें और ( स्तोतारः ) स्तुतिकर्ता उपासक लोग भी ( परि आसते ) विराजते हैं।

    ऋषि | देवता | छन्द | स्वर - मेधातिथि: काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१—३, ५ बृहती। ४, ७, ८, १०, १२ विराड् बृहती। ६, ९, ११, १४, १५ निचृद् बृहती। १३ आर्ची भुरिग बृहती। १६, १८ गायत्री। १७ निचृद् गायत्री। १९ अनुष्टुप्॥ एकोनविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top