ऋग्वेद - मण्डल 8/ सूक्त 33/ मन्त्र 1
व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः । प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
स्वर सहित पद पाठव॒यम् । घ॒ । त्वा॒ । सु॒तऽव॑न्तः । आपः॑ । न । वृ॒क्तऽब॑र्हिषः । प॒वित्र॑स्य । प्र॒ऽस्रव॑णेषु । वृ॒त्र॒ऽह॒न् । परि॑ । स्तो॒तारः॑ । आ॒स॒ते॒ ॥
स्वर रहित मन्त्र
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः । पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥
स्वर रहित पद पाठवयम् । घ । त्वा । सुतऽवन्तः । आपः । न । वृक्तऽबर्हिषः । पवित्रस्य । प्रऽस्रवणेषु । वृत्रऽहन् । परि । स्तोतारः । आसते ॥ ८.३३.१
ऋग्वेद - मण्डल » 8; सूक्त » 33; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 7; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 7; मन्त्र » 1
विषय - उत्तम प्रजाओं के जलधारावत् कर्त्तव्य ।
भावार्थ -
जिस प्रकार ( आपः न ) जलधाराएं ( वृक्त बर्हिषः ) कुशा काशादि की वृद्धि करने वाली होकर ( प्र-स्रवणेषु ) निर्झरों में नीचे की ओर बहा करती हैं उसी प्रकार हे ( वृत्र-हन् ) शत्रुनाशक स्वामिन् ! ( वयं घ ) हम भी ( सुत-वन्तः ) उत्पन्न उत्तम प्रजावान् और अन्न ऐश्वर्यादिमान् (वृक्त-बर्हिषः) यज्ञ में आसनादिवत् विस्तीर्ण एवं प्रजाओं की वृद्धि करके ( त्वा परि ) तुझे प्राप्त हों ( पवित्रस्य ) शुद्ध पवित्र जल एवं ज्ञान के ( प्र-स्रवणेषु ) प्रवाहों के तटों पर विराजें और ( स्तोतारः ) स्तुतिकर्ता उपासक लोग भी ( परि आसते ) विराजते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मेधातिथि: काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१—३, ५ बृहती। ४, ७, ८, १०, १२ विराड् बृहती। ६, ९, ११, १४, १५ निचृद् बृहती। १३ आर्ची भुरिग बृहती। १६, १८ गायत्री। १७ निचृद् गायत्री। १९ अनुष्टुप्॥ एकोनविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें