ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 8
श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
स्वर सहित पद पाठश्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् । इन्द्राग्नी सोमपीतये ॥
स्वर रहित पद पाठश्यावऽअश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् । इन्द्राग्नी इति । सोमऽपीतये ॥ ८.३८.८
ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 8
अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 2
विषय - उनके तुल्य परस्पर सहायकों और विद्वानों के कर्त्तव्य।
भावार्थ -
हे ( इन्द्राग्नी ) सूर्य, अग्निवत् तेजस्वी पुरुषो ! आप दोनों ( सोम पीतये ) उत्तम ज्ञान के दान करने और उत्तम वीर्य की रक्षा के लिये ( सुन्वतः श्यावाश्वस्य ) शासन करने वाले, जितेन्द्रिय विद्वान् और ( अत्रीणां ) त्रिविध दुःखों से रहित, तीन आश्रमों से रहित संन्यासियों के ( हवम् ) उत्तम उपदेश को ( शृणुतम् ) श्रवण करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - श्यावाश्व ऋषिः॥ इन्द्राग्नी देवते॥ छन्दः १, २, ४, ६, ९ गायत्री। ३, ५, ७, १० निचृद्गायत्री। ८ विराड् गायत्री॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें