Loading...
ऋग्वेद मण्डल - 8 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 8
    ऋषिः - श्यावाश्वः देवता - इन्द्राग्नी छन्दः - विराड्गायत्री स्वरः - षड्जः

    श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

    स्वर सहित पद पाठ

    श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥


    स्वर रहित मन्त्र

    श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् । इन्द्राग्नी सोमपीतये ॥

    स्वर रहित पद पाठ

    श्यावऽअश्वस्य । सुन्वतः । अत्रीणाम् । शृणुतम् । हवम् । इन्द्राग्नी इति । सोमऽपीतये ॥ ८.३८.८

    ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 8
    अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 2

    भावार्थ -
    हे ( इन्द्राग्नी ) सूर्य, अग्निवत् तेजस्वी पुरुषो ! आप दोनों ( सोम पीतये ) उत्तम ज्ञान के दान करने और उत्तम वीर्य की रक्षा के लिये ( सुन्वतः श्यावाश्वस्य ) शासन करने वाले, जितेन्द्रिय विद्वान् और ( अत्रीणां ) त्रिविध दुःखों से रहित, तीन आश्रमों से रहित संन्यासियों के ( हवम् ) उत्तम उपदेश को ( शृणुतम् ) श्रवण करो।

    ऋषि | देवता | छन्द | स्वर - श्यावाश्व ऋषिः॥ इन्द्राग्नी देवते॥ छन्दः १, २, ४, ६, ९ गायत्री। ३, ५, ७, १० निचृद्गायत्री। ८ विराड् गायत्री॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top