Loading...
ऋग्वेद मण्डल - 8 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 39/ मन्त्र 8
    ऋषिः - नाभाकः काण्वः देवता - अग्निः छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु । तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    यः । अ॒ग्निः । स॒प्तऽमा॑नुषः । श्रि॒तः । विश्वे॑षु । सिन्धु॑षु । तम् । आ । अ॒ग॒न्म॒ । त्रि॒ऽप॒स्त्यम् । म॒न्धा॒तुः । द॒स्यु॒हन्ऽत॑मम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    यः । अग्निः । सप्तऽमानुषः । श्रितः । विश्वेषु । सिन्धुषु । तम् । आ । अगन्म । त्रिऽपस्त्यम् । मन्धातुः । दस्युहन्ऽतमम् । अग्निम् । यज्ञेषु । पूर्व्यम् । नभन्ताम् । अन्यके । समे ॥ ८.३९.८

    ऋग्वेद - मण्डल » 8; सूक्त » 39; मन्त्र » 8
    अष्टक » 6; अध्याय » 3; वर्ग » 23; मन्त्र » 3

    भावार्थ -
    जिस प्रकार ( अग्निः सप्त-मानुषः ) अग्नि तत्व जीवन रूप से मनुष्य के सातों प्राणों में विद्यमान और (विश्वेषु सिन्धुषु श्रितः) समस्त रक्त-नाड़ियों या प्राणों में भी विद्यमान रहता है, वह (त्रि-पस्त्यं) भूमि, अन्तरिक्ष और द्यौ वा उदर, हृदय और मूर्धा तीनों स्थानों में विद्यमान रहता है वही शरीर के नाशकारी रोगादि कारणों का नाशक होता है उसी प्रकार ( यः अग्निः ) जो अग्नि, तेजस्वी अग्रणी, नायक राजा, ( सप्त-मानुषः ) सात मननशील विद्वानों के बीच स्वयं आठवां होकर ( विश्वेषु सिन्धुषु ) समस्त प्रजाओं के बीच (श्रितः) आश्रय करने योग्य है । और (मन्धातुः) मुझको धारण या रक्षा करेगा इस प्रकार स्वीकृत प्रजागण के ( दस्युहन्तमम् ) नाशकारी दुष्ट पुरुषों के सर्वोपरि नाशक (यज्ञेषु पूर्व्यम्) यज्ञों, सत्संगों और दानों में सर्वश्रेष्ठ, पूर्ण (त्रि-पस्त्यं) त्रिभूमिक, तिमंजिले गृह में रहने वाले वा उत्तम, मध्यम, निकृष्ट तीनों प्रकार की प्रजाओं को गृहवत् बसाने वाले ( तम् अग्निम् ) इस अग्रणी, अग्निवत् तेजस्वी पुरुष को हम ( आ गन्म ) प्राप्त हों।

    ऋषि | देवता | छन्द | स्वर - नाभाकः काण्व ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ३, ५ भुरिक् त्रिष्टुप्॥ २ विराट् त्रिष्टुप्। ४, ६—८ स्वराट् त्रिष्टुप्। १० त्रिष्टुप्। ९ निचृज्जगती॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top