ऋग्वेद - मण्डल 8/ सूक्त 39/ मन्त्र 9
अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठअ॒ग्निः । त्रीणि॑ । त्रि॒ऽधातू॑नि । आ । क्षे॒ति॒ । वि॒दथा॑ । क॒विः । सः । त्रीन् । ए॒का॒द॒शान् । इ॒ह । यक्ष॑त् । च॒ । पि॒प्रय॑त् । च॒ । नः॒ । विप्रः॑ । दू॒तः । परि॑ऽकृतः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः । स त्रीँरेकादशाँ इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे ॥
स्वर रहित पद पाठअग्निः । त्रीणि । त्रिऽधातूनि । आ । क्षेति । विदथा । कविः । सः । त्रीन् । एकादशान् । इह । यक्षत् । च । पिप्रयत् । च । नः । विप्रः । दूतः । परिऽकृतः । नभन्ताम् । अन्यके । समे ॥ ८.३९.९
ऋग्वेद - मण्डल » 8; सूक्त » 39; मन्त्र » 9
अष्टक » 6; अध्याय » 3; वर्ग » 23; मन्त्र » 4
अष्टक » 6; अध्याय » 3; वर्ग » 23; मन्त्र » 4
विषय - देहाग्निवत् विद्वान् के कर्त्तव्य।
भावार्थ -
जिस प्रकार ( अग्निः त्रिधातूनि आ क्षेति ) अग्नि तत्व तीनों तैजस रूप से धातुओं की तीनों प्रकारों में रहता है, और वह (त्रीन् एकादशान् यक्षत् पिप्रयञ्च ) ३३ (तैंतीस) पदार्थों को बल देता और तृप्त करता है उसी प्रकार ( अग्निः ) अग्रणी तेजस्वी पुरुष वात पित कफ़ के बनी तीनों कोटियों में (आ क्षेति) अपने आप विराजता है, वह (कवि:) क्रान्तदर्शी होकर ( विदथा ) ज्ञान करता और प्राप्त करने योग्य पदार्थों को प्राप्त करता है। (सः) वह (इह) इस राष्ट्र में ( त्रीन् एकादशान् पक्षत् ) तीनों ग्यारह (तैंतीस) अधिकारियों को सुसंगत करता और (पिप्रयत् च) पूर्ण तृप्त करता, वह ( दूतः ) शत्रुओं का सन्तापक ( परिष्कृतः ) सुसज्जित, ( विप्रः ) विद्वान् पुरुष ( नः यक्षत् पिप्रयत् च ) हमें भी दे और पालन करे। इस प्रकार उसके ( समे अन्यके नभन्ताम् ) समस्त शत्रु नाश को प्राप्त होवें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभाकः काण्व ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ३, ५ भुरिक् त्रिष्टुप्॥ २ विराट् त्रिष्टुप्। ४, ६—८ स्वराट् त्रिष्टुप्। १० त्रिष्टुप्। ९ निचृज्जगती॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें