Loading...
ऋग्वेद मण्डल - 8 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 40/ मन्त्र 9
    ऋषिः - नाभाकः काण्वः देवता - इन्द्राग्नी छन्दः - जगती स्वरः - निषादः

    पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तय॒: सूनो॑ हि॒न्वस्य॑ हरिवः । वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    पू॒र्वीः । ते॒ । इ॒न्द्र॒ । उप॑ऽमातयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः । सूनो॒ इति॑ । हि॒न्वस्य॑ । ह॒रि॒ऽवः॒ । वस्वः॑ । वी॒रस्य॑ । आ॒ऽपृचः॑ । या । नु । साध॑न्त । नः॒ । धियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तय: सूनो हिन्वस्य हरिवः । वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    पूर्वीः । ते । इन्द्र । उपऽमातयः । पूर्वीः । उत । प्रऽशस्तयः । सूनो इति । हिन्वस्य । हरिऽवः । वस्वः । वीरस्य । आऽपृचः । या । नु । साधन्त । नः । धियः । नभन्ताम् । अन्यके । समे ॥ ८.४०.९

    ऋग्वेद - मण्डल » 8; सूक्त » 40; मन्त्र » 9
    अष्टक » 6; अध्याय » 3; वर्ग » 25; मन्त्र » 3

    भावार्थ -
    हे ( हरिवः इन्द्र ) किरणों से युक्त ऐश्वर्यवन् सूर्यवत् तेजस्विन् ! हे ( सूनो) सर्वैश्वर्यवन् ! सर्वोत्पादक ! सर्वप्रेरक ! ( वस्वः ) सबको बसाने वाले, ( आपृचः ) सबसे प्रेम करने वाले ( वीरस्य ) शूरवीर ( हिन्वस्थ ) सबको बढ़ाने वाले ( ते ) तेरी ( उप-मातयः) उपमान ( उत प्रशस्तयः ) और तेरे उत्तम उपदेश ( पूर्वी: पूर्वीः ) सदा पूर्ण और उत्तम हैं। ( याः ) जो (नः धियः साधन्त ) हमारी बुद्धियों और कर्मों को अपने वश करें और उन्नत करें। इस प्रकार ( समे अन्यके नभन्ताम् ) समस्त विघ्नकारी नष्ट हों।

    ऋषि | देवता | छन्द | स्वर - नाभाक: काण्व ऋषिः॥ इन्दाग्नी देवते॥ छन्दः—१, ११ भुरिक् त्रिष्टुप्। ३, ४ स्वराट् त्रिष्टुप्। १२ निचत् त्रिष्टुप्। २ स्वराट् शक्वरी। ५, ७, जगती। ६ भुरिग्जगती। ८, १० निचृज्जगती। द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top