Loading...
ऋग्वेद मण्डल - 8 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 40/ मन्त्र 10
    ऋषिः - नाभाकः काण्वः देवता - इन्द्राग्नी छन्दः - निचृज्जगती स्वरः - निषादः

    तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् । उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    तम् । शि॒शी॒त॒ । सु॒वृ॒क्तिऽभिः॑ । त्वे॒षम् । सत्वा॑नम् । ऋ॒ग्मिय॑म् । उ॒तो इति॑ । नु । चि॒त् । यः । ओज॑सा । शुष्ण॑स्य । आ॒ण्डानि॑ । भेद॑ति । जेष॑त् । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् । उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    तम् । शिशीत । सुवृक्तिऽभिः । त्वेषम् । सत्वानम् । ऋग्मियम् । उतो इति । नु । चित् । यः । ओजसा । शुष्णस्य । आण्डानि । भेदति । जेषत् । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥ ८.४०.१०

    ऋग्वेद - मण्डल » 8; सूक्त » 40; मन्त्र » 10
    अष्टक » 6; अध्याय » 3; वर्ग » 25; मन्त्र » 4

    भावार्थ -
    ( उतो नु चित्) और ( यः ) जो सूर्य या विद्युत्मय इन् (शुष्णस्य) शोषणकारी ताप वाले सूर्य के (ओजसा) बल पराक्रम या तेज सेक (आण्डानि भेदति) रोगकारी संयोगी अंशों को छिन्न भिन्न करता है, अथवा—वह (शुष्णस्य आण्डानि) शरीर के शोषण करनेवाले यक्ष्मादि के रोगांशों को छिन्न भिन्न करता है और ( स्वर्वती: अपः ) शब्द, या गर्जन करने वाले मेघस्थ जनों को ( जेषत् ) विजय करता है ( तं ) उस ( त्वेषं ) अति तीक्ष्ण, तेजस्वी, ( सत्वानम् ) बलवान् ( ऋग्मियम् ) स्तुति योग्य पुरुष को ( सु-वृक्तिभिः ) उत्तम योजनाओं स्तुतियों से ( शिशीत ) तीक्ष्ण करो। उसके बल को अधिक बढ़ावो। इसी प्रकार विद्युत्वत् तीक्ष्ण, तेजस्वी, बलवान् स्तुत्य पुरुष को भी बढ़ावें जो अपने शोषणकारी बल पराक्रम से दुःखदायक परसैन्यों को नाश करे, और सुखप्रद प्रजाओं को विजय करे। ( अन्यके समे नभन्ताम् ) समस्त अन्य, शत्रुगण नाश को प्राप्त हों।

    ऋषि | देवता | छन्द | स्वर - नाभाक: काण्व ऋषिः॥ इन्दाग्नी देवते॥ छन्दः—१, ११ भुरिक् त्रिष्टुप्। ३, ४ स्वराट् त्रिष्टुप्। १२ निचत् त्रिष्टुप्। २ स्वराट् शक्वरी। ५, ७, जगती। ६ भुरिग्जगती। ८, १० निचृज्जगती। द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top