Loading...
ऋग्वेद मण्डल - 8 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 40/ मन्त्र 11
    ऋषिः - नाभाकः काण्वः देवता - इन्द्राग्नी छन्दः - भुरिक्त्रिष्टुप् स्वरः - धैवतः

    तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् । उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजै॒: स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    तम् । शि॒शी॒त॒ । सु॒ऽअ॒ध्व॒रम् । स॒त्यम् । सत्वा॑नम् । ऋ॒त्विय॑म् । उ॒तो इति॑ । नु । चि॒त् । यः । ओह॑ते । आ॒ण्डा । शुष्ण॑स्य । भेद॑ति । अजैः॑ । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् । उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजै: स्वर्वतीरपो नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    तम् । शिशीत । सुऽअध्वरम् । सत्यम् । सत्वानम् । ऋत्वियम् । उतो इति । नु । चित् । यः । ओहते । आण्डा । शुष्णस्य । भेदति । अजैः । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥ ८.४०.११

    ऋग्वेद - मण्डल » 8; सूक्त » 40; मन्त्र » 11
    अष्टक » 6; अध्याय » 3; वर्ग » 25; मन्त्र » 5

    भावार्थ -
    जिस प्रकार सूर्य अपने (शुष्णस्य) शोषक ताप के बल से (आण्डा ओहते) रोगकारी जन्तुओं को नाश करता है ( भेदति ) छिन्न भिन्न करता है और ( स्वर्वतीः अपः अजैः ) गर्जना वा सुखप्रद जलों को अपने वश करता है उसी प्रकार जो पुरुष ( शुष्णस्य आण्डा ) शोषकवत् यक्षादि रोगों, शत्रु के अण्डों वा मर्मस्थलों को भेदता, और सुखप्रद आप्त जनों को अपने गुणों से अपने वश करता है ( तं ) उस (सु-अध्वरं) उत्तम अहिंसनीय (सत्यं) सत्याचरण से युक्त, सज्जनों में उत्तम, (सत्वानम्) बलवान् (ऋत्वियम्) ऋतुओं के स्वामी सूर्यवत् ऋतु अर्थात् ज्ञानी सदस्यों के स्वामी पुरुष को ( शिशीत ) तीक्ष्ण करो, उसके बल को बढ़ाओ।

    ऋषि | देवता | छन्द | स्वर - नाभाक: काण्व ऋषिः॥ इन्दाग्नी देवते॥ छन्दः—१, ११ भुरिक् त्रिष्टुप्। ३, ४ स्वराट् त्रिष्टुप्। १२ निचत् त्रिष्टुप्। २ स्वराट् शक्वरी। ५, ७, जगती। ६ भुरिग्जगती। ८, १० निचृज्जगती। द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top