ऋग्वेद - मण्डल 8/ सूक्त 40/ मन्त्र 12
ऋषिः - नाभाकः काण्वः
देवता - इन्द्राग्नी
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि । त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
स्वर सहित पद पाठए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । पि॒तृ॒ऽवत् नवी॑यः । म॒न्धा॒तृ॒ऽवत् । अ॒ङ्गि॒र॒स्वत् । अ॒वा॒चि॒ । त्रि॒ऽधातु॑ना । शर्म॑णा । पा॒त॒म् । अ॒स्मान् । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥
स्वर रहित मन्त्र
एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि । त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥
स्वर रहित पद पाठएव । इन्द्राग्निऽभ्याम् । पितृऽवत् नवीयः । मन्धातृऽवत् । अङ्गिरस्वत् । अवाचि । त्रिऽधातुना । शर्मणा । पातम् । अस्मान् । वयम् । स्याम । पतयः । रयीणाम् ॥ ८.४०.१२
ऋग्वेद - मण्डल » 8; सूक्त » 40; मन्त्र » 12
अष्टक » 6; अध्याय » 3; वर्ग » 25; मन्त्र » 6
अष्टक » 6; अध्याय » 3; वर्ग » 25; मन्त्र » 6
विषय - सूर्यादि के तेज से रोगों के तुल्य दुष्टों का नाश।
भावार्थ -
(एव) इस प्रकार (पितृवत्) माता पिताओं के तुल्य, पालक पोषक, (मन्धातृवत्) ज्ञानधारक उसके समान ज्ञानप्रकाशक ( अंगिरस्वत् ) अग्नि वा प्राणों के समान जीवनप्रद ( इन्द्राग्नीभ्यां ) इन्द्र विद्युत् और अग्नि वा ऐश्वर्यवान् और ज्ञानवान् पुरुषों के यह ( नवीयः ) अति स्तुत्य, वचन ( अवाचि ) उपदेश किया है। वे दोनों ( त्रिधातुना शर्मणा अस्मान् पातम्) तीनों धातु के बने गृह एवं वात, पित्त, कफ़ से युक्त त्रिधातु गृह, इस देह से हमारी रक्षा करें। (वयं रयीणां पतयः स्याम) हम सब ऐश्वर्यों बलों के पालक स्वामी हों। इति पञ्चविंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभाक: काण्व ऋषिः॥ इन्दाग्नी देवते॥ छन्दः—१, ११ भुरिक् त्रिष्टुप्। ३, ४ स्वराट् त्रिष्टुप्। १२ निचत् त्रिष्टुप्। २ स्वराट् शक्वरी। ५, ७, जगती। ६ भुरिग्जगती। ८, १० निचृज्जगती। द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें